1.
प्रथमोपदेश:
prathamopadeza:
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेश:
tRtIyopadeza:
4.
चतुर्थोपदेश:
caturthopadeza:
•
पञ्चमोपदेश:
paJcamopadeza:
6.
षष्ठोपदेशः
SaSThopadezaH
7.
सप्तमोपदेशः
saptamopadezaH
Progress:76.1%
58
अथ सूर्यभेदकुम्भकः । घेरण्ड उवाच । कथितं सहितं कुम्भं सूर्यभेदनकं शृणु । पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत् ॥५-५८॥
Including Kumbhaka has been described. Now listen to Suryabhedi Pranayam – Fill as much air as possible through your right nostril.
english translation
सहित कुम्भक का वर्णन किया जा चुका है । अब सूर्यभेदी प्राणायाम को सुनो – अपनी दायीं नासिका से बाहर की वायु को जितना सम्भव हो सके उतना भर लें ।
hindi translation
atha sUryabhedakumbhakaH | gheraNDa uvAca | kathitaM sahitaM kumbhaM sUryabhedanakaM zRNu | pUrayetsUryanADyA ca yathAzakti bahirmarut ||5-58||
Chapter 5
Verse 57
Verse 59
Library
Gherand Samhita
verses
verse
sanskrit
translation
english