Shrimad Bhagavad Gita

Progress:72.2%

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥

sanskrit

And undivided, yet It exists as if divided in beings; It is to be known as the supporter of being; It devours and It generates.

english translation

hindi translation

avibhaktaM ca bhUteSu vibhaktamiva ca sthitam | bhUtabhartR ca tajjJeyaM grasiSNu prabhaviSNu ca || 13-17||

hk transliteration