1.
अर्जुनविषादयोगः
The Yoga of Arjuna's Dilemma
2.
साङ्ख्ययोगः
The Yoga of Transcendence
3.
कर्मयोगः
The Yoga of Action
4.
ज्ञानकर्मसंन्यासयोगः
The Yoga of Wisdom
5.
संन्यासयोगः
The Yoga of Renunciation
6.
आत्मसंयमयोगः
The Yoga of Meditation
7.
ज्ञानविज्ञानयोगः
The Yoga of Knowledge
8.
अक्षरब्रह्मयोगः
The Yoga of Eternity
9.
राजविद्याराजगुह्ययोगः
The Yoga of Kingship
10.
विभूतियोगः
The Yoga of Divine Glory
11.
विश्वरूपदर्शनयोगः
The Yoga of Cosmic Vision
12.
भक्तियोगः
The Yoga of Devotion
•
क्षेत्रक्षेत्रज्ञविभागयोगः
The Yoga of Field and Knower
14.
गुणत्रयविभागयोगः
The Yoga of Three Gunas
15.
पुरुषोत्तमयोगः
The Yoga of Supreme
16.
दैवासुरसम्पद्विभागयोगः
The Yoga of Divine and Demonic
17.
श्रद्धात्रयविभागयोगः
The Yoga of Threefold Faith
18.
मोक्षसंन्यासयोगः
The Yoga of Liberation
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥
That, the Light of all lights, is said to be beyond darkness: knowledge, the knowable and the goal of knowledge, It exists in the hearts of all.
english translation
वह परमात्मा सम्पूर्ण ज्योतियोंका भी ज्योति और अज्ञानसे अत्यन्त परे कहा गया है। वह ज्ञानस्वरूप, जाननेयोग्य, ज्ञान(साधन-समुदाय) से प्राप्त करनेयोग्य और सबके हृदयमें विराजमान है।
hindi translation
jyotiSAmapi tajjyotistamasaH paramucyate | jJAnaM jJeyaM jJAnagamyaM hRdi sarvasya viSThitam || 13-18||
hk transliteration by Sanscript