Sushruta Samhita

Progress:47.8%

अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः | तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि, तदवयवाः प्रत्यङ्गानीति | तत्र, स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते ; प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः; चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले; पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः; चतुर्दशाङ्गुलायतः पादः; चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि; अष्टादशाङ्गुला जङ्घा, जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम्, एते पञ्चाशत्; जङ्घायामसमावूरू; द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि; चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि; द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि; इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः; चतुर्विंशत्यङ्गुलो हस्तः; द्वात्रिंशदङ्गुलपरिमाणौ भुजौ; द्वात्रिंशत्परिणाहावूरू; मणिबन्धकूर्परान्तरं षोडशाङ्गुलं; तलं षट्चतुरङ्गुलायामविस्तारम्; अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले; अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके; सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ; चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं; त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा; नयनत्रिभागपरिणाहा तारका; नवमस्तारकांशो दृष्टिः; केशान्तमस्तकान्तरमेकादशाङ्गुलं; मस्तकादवटुकेशान्तो दशाङ्गुलः; कर्णावट्वन्तरं चतुर्दशाङ्गुलं; पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः; अष्टादशाङ्गुलविस्तारमुरः; तत्प्रमाणा पुरुषस्य कटी; सविंशमङ्गुलशतं पुरुषायाम इति ||१२||

sanskrit

We shall now explain the measurements of the body parts for determining lifespan. Here are the specific measurements: Limbs: Various body parts are measured in terms of finger breadths and lengths. These measurements include: Fingers and Toes: The thumb of the foot measures two finger breadths. The length of the foot from the tip of the toe to the base is four finger breadths. The sole of the foot measures five and a quarter finger breadths. The heel measures five finger breadths. The combined length of the ankle, calf, and knee is fourteen finger breadths. The thigh measures eighteen finger breadths. The length from the knee to the groin is thirty-two finger breadths. The body’s circumference is fifty finger breadths. Other Body Measurements: Height and other measurements are taken from various body parts such as the head, torso, and limbs. Specific measurements are provided for the width of the chest, arms, thighs, and other parts to gauge overall dimensions.

english translation

hindi translation

atha punarAyuSo vijJAnArthamaGgapratyaGgapramANasArAnupadekSyAmaH | tatrAGgAnyantarAdhisakthibAhuzirAMsi, tadavayavAH pratyaGgAnIti | tatra, svairaGgulaiH pAdAGguSThapradezinyau dvyaGgulAyate ; pradezinyAstu madhyamAnAmikAkaniSThikA yathottaraM paJcamabhAgahInAH; caturaGgulAyate paJcAGgulavistRte prapadapAdatale; paJcacaturaGgulAyatavistRtA pArSNiH; caturdazAGgulAyataH pAdaH; caturdazAGgulapariNAhAni pAdagulphajaGghAjAnumadhyAni; aSTAdazAGgulA jaGghA, jAnUpariSTAcca dvAtriMzadaGgulam, ete paJcAzat; jaGghAyAmasamAvUrU; dvyaGgulAni vRSaNacibukadazananAsApuTabhAgakarNamUlabhrUnayanAntarANi; caturaGgulAni mehanavadanAntaranAsAkarNalalATagrIvocchrAyadRSTyantarANi; dvAdazAGgulAni bhagavistAramehananAbhihRdayagrIvAstanAntaramukhAyAmamaNibandhaprakoSThasthaulyAni; indrabastipariNAhAMsapIThakUrparAntarAyAmaH SoDazAGgulaH; caturviMzatyaGgulo hastaH; dvAtriMzadaGgulaparimANau bhujau; dvAtriMzatpariNAhAvUrU; maNibandhakUrparAntaraM SoDazAGgulaM; talaM SaTcaturaGgulAyAmavistAram; aGguSThamUlapradezinIzravaNApAGgAntaramadhyamAGgulyau paJcAGgule; ardhapaJcAGgule pradezinyanAmike; sArdhatryaGgulau kaniSThAGguSThau; caturviMzativistArapariNAhaM mukhagrIvaM; tribhAgAGgulavistArA nAsApuTamaryAdA; nayanatribhAgapariNAhA tArakA; navamastArakAMzo dRSTiH; kezAntamastakAntaramekAdazAGgulaM; mastakAdavaTukezAnto dazAGgulaH; karNAvaTvantaraM caturdazAGgulaM; puruSoraHpramANavistIrNA strIzroNiH; aSTAdazAGgulavistAramuraH; tatpramANA puruSasya kaTI; saviMzamaGgulazataM puruSAyAma iti ||12||

hk transliteration