Sushruta Samhita

Progress:44.7%

स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्त्रस्तोत्क्षिप्तभ्रान्तावक्षिप्तपतितविमुक्तनिर्गतान्तर्गतगुरुलघुत्वानि, प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्, सिराणां च दर्शनं ललाटे, नासावंशे वा पिडकोत्पत्तिः , ललाटे वा प्रभातकाले स्वेदः, नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः, गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां, मूत्रपुरीषवृद्धिरभुञ्जानानां, तत्प्रणाशो वा भुञ्जानानां, स्तनमूलहृदयोरःसु च शूलोत्पत्तयः, मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा, तथाऽर्धाङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा, नष्टहीनविकलविकृतस्वरता वा, विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु, यस्य वाऽप्सु कफपुरीषरेतांसि निमज्जन्ति, यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते, स्नेहाभ्यक्तकेशाङ्ग इव यो भाति, यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते, कासमानश्च तृष्णाभिभूतः, क्षीणश्छर्दिभक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः, शूनकरचरणवदनःक्षीणोऽन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः, यस्तु पूर्वाह्णे भुक्तमपराह्णे छर्दयत्यविदग्धमतिसार्यते वा स श्वासान्म्रियते, बस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्कः, स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः, प्राग्विशुष्यमाणाहृदय आर्द्रशरीरः, यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन, तृणानि वा छिनत्ति, अधरोष्ठं दशति, उत्तरोष्ठं वा लेढि, आलुञ्चति वा कर्णौ केशांश्च; देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि, यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पीडयन्ति, जन्मर्क्षं वा, यस्योल्काशनिभ्यामभिहन्यते होरा वा, गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ||४||

sanskrit

The following are signs that indicate a fatal condition based on deviations or abnormalities in the body: Any part of the body showing abnormal or inconsistent characteristics, such as a garment appearing misplaced or dislocated, or the appearance of symptoms without a clear cause; Abnormalities such as the appearance of veins or spots on the forehead or nose, sweat on the forehead in the morning, or excessive tearing without eye disease; Abnormalities such as visible yellowish or reddish patches, or an increase in the volume of urine and feces; Symptoms such as pain in the chest or breast, hollow feeling in the abdomen, changes in body temperature, or excessive loss of weight; Loss of voice, pale patches appearing on the body, or the presence of abnormal changes in the teeth, mouth, or nails; The presence of symptoms like weakness, excessive thirst, or abnormal appetite; Symptoms of severe cough, vomiting, or extreme debilitation with a foul-smelling discharge; Abnormal behavior, such as falling or becoming immobilized, or pain and discomfort due to a fall or injury; Other indicators include unsteady movements, inability to digest food, or any change in the natural condition of the body.

english translation

hindi translation

svebhyaH sthAnebhyaH zarIraikadezAnAmavastrastotkSiptabhrAntAvakSiptapatitavimuktanirgatAntargatagurulaghutvAni, pravAlavarNavyaGgaprAdurbhAvo vA'pyakasmAt, sirANAM ca darzanaM lalATe, nAsAvaMze vA piDakotpattiH , lalATe vA prabhAtakAle svedaH, netrarogAdvinA vA'zrupravRttiH, gomayacUrNaprakAzasya vA rajaso darzanamuttamAGge nilayanaM vA kapotakaGkakAkaprabhRtInAM, mUtrapurISavRddhirabhuJjAnAnAM, tatpraNAzo vA bhuJjAnAnAM, stanamUlahRdayoraHsu ca zUlotpattayaH, madhye zUnatvamanteSu parimlAyitvaM viparyayo vA, tathA'rdhAGge zvayathuH zoSo'GgapakSayorvA, naSTahInavikalavikRtasvaratA vA, vivarNapuSpaprAdurbhAvo vA dantamukhanakhazarIreSu, yasya vA'psu kaphapurISaretAMsi nimajjanti, yasya vA dRSTimaNDale bhinnavikRtAni rUpANyAlokyante, snehAbhyaktakezAGga iva yo bhAti, yazca durbalo bhaktadveSAtisArAbhyAM pIDyate, kAsamAnazca tRSNAbhibhUtaH, kSINazchardibhaktadveSayuktaH saphenapUyarudhirodvAmI hatasvaraH zUlAbhipannazca manuSyaH, zUnakaracaraNavadanaHkSINo'nnadveSI srastapiNDikAMsapANipAdo jvarakAsAbhibhUtaH, yastu pUrvAhNe bhuktamaparAhNe chardayatyavidagdhamatisAryate vA sa zvAsAnmriyate, bastavadvilapan yazca bhUmau patati srastamuSkaH, stabdhameDhro bhagnagrIvaH pranaSTamehanazca manuSyaH, prAgvizuSyamANAhRdaya ArdrazarIraH, yazca loSTaM loSTenAbhihanti kASThaM kASThena, tRNAni vA chinatti, adharoSThaM dazati, uttaroSThaM vA leDhi, AluJcati vA karNau kezAMzca; devadvijagurusuhRdvaidyAMzca dveSTi, yasya vakrAnuvakragA grahA garhitasthAnagatAH pIDayanti, janmarkSaM vA, yasyolkAzanibhyAmabhihanyate horA vA, gRhadArazayanAsanayAnavAhanamaNiratnopakaraNagarhitalakSaNanimittaprAdurbhAvo veti ||4||

hk transliteration