Sushruta Samhita

Progress:30.8%

अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामः- तोदनभेदनताडनच्छेदनायामनमन्थनविक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटन विदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणस्तम्भनपूरणस्वप्नाकुञ्जनाङ्कु शिकाः सम्भवन्ति, अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात्; ओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात्; पित्तवद्रक्तसमुत्थं जानीयात्; कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्यात्; यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ||११||

sanskrit

"The various types of pain associated with wounds include: those from scratching, cutting, beating, or other causes. Specific pains may also arise from actions such as squeezing, poking, burning, tearing, or other forms of trauma. If pain recurs frequently and is of various kinds, it should be identified as Vata-type pain. If pain is accompanied by heat, burning sensations, and excessive warmth, it is recognized as Pitta-type pain. If the pain is characterized by itching, heaviness, numbness, and coldness, it is identified as Kapha-type pain. When pain arises from the combination of all these factors, it is considered Sannipata-type pain."

english translation

hindi translation

ata UrdhvaM sarvavraNavedanA vakSyAmaH- todanabhedanatADanacchedanAyAmanamanthanavikSepaNacumucumAyananirdahanAvabhaJjanasphoTana vidAraNotpATanakampanavividhazUlavizleSaNavikiraNastambhanapUraNasvapnAkuJjanAGku zikAH sambhavanti, animittavividhavedanAprAdurbhAvo vA muhurmuhuryatrAgacchanti vedanAvizeSAstaM vAtikamiti vidyAt; oSacoSaparidAhadhUmAyanAni yatra gAtramaGgArAvakIrNamiva pacyate yatra coSmAbhivRddhiH kSate kSArAvasiktavacca vedanAvizeSAstaM paittikamiti vidyAt; pittavadraktasamutthaM jAnIyAt; kaNDUrgurutvaM suptatvamupadeho'lpavedanatvaM stambhaH zaityaM ca yatra taM zlaiSmikamiti vidyAt; yatra sarvAsAM vedanAnAmutpattistaM sAnnipAtikamiti vidyAt ||11||

hk transliteration