Sushruta Samhita

Progress:21.2%

भवन्ति चात्र- यस्य पालिद्वयमपि कर्णस्य न भवेदिह | कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ||११||

sanskrit

If both the bindings are not present in the ear, the ear's base should be pierced and the growth should be stimulated.

english translation

hindi translation

bhavanti cAtra- yasya pAlidvayamapi karNasya na bhavediha | karNapIThaM same madhye tasya viddhvA vivardhayet ||11||

hk transliteration