1.
वेदोत्पत्त्यध्यायः
Origin of Ayurveda
2.
शिष्योपनयनीयाध्यायः
Initiation of the pupil
3.
अध्ययनसंप्रदानीयाध्यायः
Classification of Ayurveda
4.
प्रभाषणीयाध्यायः
General explanations
5.
अग्रोपहरणीयाध्यायः
Preliminary measures
6.
ऋतुचर्याध्यायः
Different seasons of the year
7.
यन्त्रविध्यध्यायः
Surgical appliances
8.
शस्त्रावचारणीयाध्यायः
Surgical instruments
9.
योग्यासूत्रीयाध्यायः
Practical surgical instructions
10.
विशिखानुप्रवेशनीयाध्यायः
Qualifications of a physician
11.
क्षारपाकविध्यध्यायः
Alkaline cautery
12.
अग्निकर्मविध्यध्यायः
Thermal cautery
13.
जलौकावचारणीयाध्यायः
Usage of leeches
14.
शोणितवर्णनीयाध्यायः
Description of blood
15.
दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः
Knowledge of doshas
•
कर्णव्यधबन्धविध्यध्यायः
Puncturing and Bandaging the ear
17.
आमपक्वैषणीयाध्यायः
Features of unripe and ripe swelling
18.
व्रणालेपनबन्धविध्यध्यायः
Poulticing and bandaging of wounds
19.
व्रणितोपासनीयाध्यायः
Care of the wounded
20.
हिताहितीयाध्यायः
Suitable and unsuitables for health
21.
व्रणप्रश्नाध्यायः
Questions concerning wounds
22.
व्रणास्रावविज्ञानीयाध्यायः
Knowledge of exudates of wounds
23.
कृत्याकृत्यविध्यध्यायः
Prognosis of wounds
24.
व्याधिसमुद्देशीयाध्यायः
Knowledge of diseases
25.
अष्टविधशस्त्रकर्मीयाध्यायः
Eight kinds of surgical operations
26.
प्रनष्टशल्यविज्ञानीयाध्यायः
Knowledge of foreign bodies
27.
शल्यापनयनीयाध्यायः
Removal of foreign bodies
28.
विपरीताविपरीतव्रणविज्ञानीयाध्यायः
Prognosis of wounds
29.
विपरीताविपरीतदूतशकुनस्वप्ननिदर्शनीयाध्यायः
Auspicious and inauspicious dreams
30.
पञ्चेन्द्रियार्थविप्रतिपत्त्यध्यायः
Good and bad sensory perceptions
31.
छायाविप्रतिपत्त्यध्यायः
Signs of Color and Fatal Prognosis
32.
स्वभावविप्रतिपत्त्यध्यायः
Good and bad nature of body parts fatal signs
33.
अवारणीयाध्यायः
Fatal Signs of Diseases
34.
युक्तसेनीयाध्यायः
Duties of army surgeon
35.
आतुरोपक्रमणीयाध्यायः
Examination of the patient
36.
भूमिप्रविभागविज्ञानीयाध्यायः
Kinds of land regions
37.
मिश्रकाध्यायः
Drugs of specific actions
38.
द्रव्यसंग्रहणीयाध्यायः
Groups of drugs
39.
संशोधनसंशमनीयाध्यायः
Purificatory and Palliative Drugs
40.
द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः
Drugs and Their Properties
41.
द्रव्यविशेषविज्ञानीयाध्यायः
Knowledge of categories of drugs
42.
रसविशेषविज्ञानीयाध्यायः
Knowledge of tastes of drugs
43.
वमनद्रव्यविकल्पविज्ञानीयाध्यायः
Recipes of emetic drugs
44.
विरेचनद्रव्यविकल्पविज्ञानीयाध्यायः
Recipes of purgative drugs
45.
द्रवद्रव्यविध्यध्यायः
Knowledge of liquid substances
46.
अन्नपानविध्यध्यायः
Diet articles and regimen of diet
Progress:21.2%
तत्र समासेन पञ्चदशकर्णबन्धाकृतयः | तद्यथा- नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः सङ्क्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति | तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानकः, वृत्तायतसमोभयपालिरुत्पलभेद्यकः; ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः; अभ्यन्तरदीर्घैकपालिरासङ्गिमः; बाह्यदीर्घैकपालिर्गण्डकर्णः; अपालिरुभयतोऽप्याहार्यः; पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः, स्थूलाणुसमविषमपालिर्व्यायोजिमः; अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः; बाह्यदीर्घैकपालिरितराल्पपालिरर्धकपाटसन्धिकः | तत्र दशैते कर्णबन्धविकल्पाः साध्याः ; तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः सङ्क्षिप्तादयः पञ्चासाध्याः | तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः ; अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः; तनुविषमाल्पपालिर्वल्लीकर्णः; ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः; निर्मांससङ्क्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति | बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ||१०||
sanskrit
Types of Ear Bindings and Their Characteristics: Nemissandhānika: Type: Pṛthulāyāta-samobhaya-pāli Description: This ear binding is uniform and evenly spread. Utpala-bhedyaka: Type: Vṛtta-ayata-samobhaya-pāli Description: This ear binding is circular and evenly spread. Vallū-raka: Type: Hrasva-vṛtta-samobhaya-pāli Description: This ear binding is small and circular. Āsaṅgima: Type: Abhyantara-dīrgha-eka-pāli Description: This ear binding is elongated inward and spreads in one direction. Gaṇḍa-karṇa: Type: Bāhya-dīrgha-eka-pāli Description: This ear binding is elongated outward and spreads in one direction. Āhārya: Type: Apāli-rubhayato Description: This ear binding spreads uniformly in all directions. Nirvedhima: Type: Pīṭha-upama-pāli-rubhayataḥ Description: This ear binding resembles the back and spreads uniformly in all directions. Vyāyojima: Type: Stūlānusa-maviṣama-pāli Description: This ear binding spreads unevenly and is coarse. Kapāṭa-sandhika: Type: Abhyantara-dīrgha-eka-pāli Description: This ear binding is elongated inward and spreads in one direction but in a smaller amount. Ardhakapāṭa-sandhika: Type: Bāhya-dīrgha-eka-pāli Description: This ear binding is elongated outward and spreads in one direction but in a smaller amount.Suitability: Treatable: The above ten types of ear bindings are generally treatable. Untreatable: Types like śuṣka, śaṣkulira, utsanna-pāli, anyā-lpa-pāli, anadhiṣṭhāna-pāli, tanu-viṣama-lpa-pāli, grathita-māṃsa, and nir-māṃsa-saṅkṣipta-agrā-lpa-śoṇita-pāli are less likely to be treatable. Note: If the ear binding shows symptoms such as swelling, burning, fever, itching, or discharge, treatment may not be successful.
english translation
hindi translation
tatra samAsena paJcadazakarNabandhAkRtayaH | tadyathA- nemisandhAnaka utpalabhedyako vallUraka AsaGgimo gaNDakarNa AhAryo nirvedhimo vyAyojimaH kapATasandhiko'rdhakapATasandhikaH saGkSipto hInakarNo vallIkarNo yaSTikarNaH kAkauSThaka iti | teSu, pRthulAyatasamobhayapAlirnemisandhAnakaH, vRttAyatasamobhayapAlirutpalabhedyakaH; hrasvavRttasamobhayapAlirvallUrakaH; abhyantaradIrghaikapAlirAsaGgimaH; bAhyadIrghaikapAlirgaNDakarNaH; apAlirubhayato'pyAhAryaH; pIThopamapAlirubhayataH kSINaputrikAzrito nirvedhimaH, sthUlANusamaviSamapAlirvyAyojimaH; abhyantaradIrghaikapAliritarAlpapAliH kapATasandhikaH; bAhyadIrghaikapAliritarAlpapAlirardhakapATasandhikaH | tatra dazaite karNabandhavikalpAH sAdhyAH ; teSAM svanAmabhirevAkRtayaH prAyeNa vyAkhyAtAH saGkSiptAdayaH paJcAsAdhyAH | tatra zuSkazaSkulirutsannapAliritarAlpapAliH saGkSiptaH ; anadhiSThAnapAliH paryantayoH kSINamAMso hInakarNaH; tanuviSamAlpapAlirvallIkarNaH; grathitamAMsastabdhasirAtatasUkSmapAliryaSTikarNaH; nirmAMsasaGkSiptAgrAlpazoNitapAliH kAkauSThaka iti | baddheSvapi tu zophadAharAgapAkapiDakAsrAvayuktA na siddhimupayAnti ||10||
hk transliteration
Sushruta Samhita
Progress:21.2%
तत्र समासेन पञ्चदशकर्णबन्धाकृतयः | तद्यथा- नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः सङ्क्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति | तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानकः, वृत्तायतसमोभयपालिरुत्पलभेद्यकः; ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः; अभ्यन्तरदीर्घैकपालिरासङ्गिमः; बाह्यदीर्घैकपालिर्गण्डकर्णः; अपालिरुभयतोऽप्याहार्यः; पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः, स्थूलाणुसमविषमपालिर्व्यायोजिमः; अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः; बाह्यदीर्घैकपालिरितराल्पपालिरर्धकपाटसन्धिकः | तत्र दशैते कर्णबन्धविकल्पाः साध्याः ; तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः सङ्क्षिप्तादयः पञ्चासाध्याः | तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः ; अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः; तनुविषमाल्पपालिर्वल्लीकर्णः; ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः; निर्मांससङ्क्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति | बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ||१०||
sanskrit
Types of Ear Bindings and Their Characteristics: Nemissandhānika: Type: Pṛthulāyāta-samobhaya-pāli Description: This ear binding is uniform and evenly spread. Utpala-bhedyaka: Type: Vṛtta-ayata-samobhaya-pāli Description: This ear binding is circular and evenly spread. Vallū-raka: Type: Hrasva-vṛtta-samobhaya-pāli Description: This ear binding is small and circular. Āsaṅgima: Type: Abhyantara-dīrgha-eka-pāli Description: This ear binding is elongated inward and spreads in one direction. Gaṇḍa-karṇa: Type: Bāhya-dīrgha-eka-pāli Description: This ear binding is elongated outward and spreads in one direction. Āhārya: Type: Apāli-rubhayato Description: This ear binding spreads uniformly in all directions. Nirvedhima: Type: Pīṭha-upama-pāli-rubhayataḥ Description: This ear binding resembles the back and spreads uniformly in all directions. Vyāyojima: Type: Stūlānusa-maviṣama-pāli Description: This ear binding spreads unevenly and is coarse. Kapāṭa-sandhika: Type: Abhyantara-dīrgha-eka-pāli Description: This ear binding is elongated inward and spreads in one direction but in a smaller amount. Ardhakapāṭa-sandhika: Type: Bāhya-dīrgha-eka-pāli Description: This ear binding is elongated outward and spreads in one direction but in a smaller amount.Suitability: Treatable: The above ten types of ear bindings are generally treatable. Untreatable: Types like śuṣka, śaṣkulira, utsanna-pāli, anyā-lpa-pāli, anadhiṣṭhāna-pāli, tanu-viṣama-lpa-pāli, grathita-māṃsa, and nir-māṃsa-saṅkṣipta-agrā-lpa-śoṇita-pāli are less likely to be treatable. Note: If the ear binding shows symptoms such as swelling, burning, fever, itching, or discharge, treatment may not be successful.
english translation
hindi translation
tatra samAsena paJcadazakarNabandhAkRtayaH | tadyathA- nemisandhAnaka utpalabhedyako vallUraka AsaGgimo gaNDakarNa AhAryo nirvedhimo vyAyojimaH kapATasandhiko'rdhakapATasandhikaH saGkSipto hInakarNo vallIkarNo yaSTikarNaH kAkauSThaka iti | teSu, pRthulAyatasamobhayapAlirnemisandhAnakaH, vRttAyatasamobhayapAlirutpalabhedyakaH; hrasvavRttasamobhayapAlirvallUrakaH; abhyantaradIrghaikapAlirAsaGgimaH; bAhyadIrghaikapAlirgaNDakarNaH; apAlirubhayato'pyAhAryaH; pIThopamapAlirubhayataH kSINaputrikAzrito nirvedhimaH, sthUlANusamaviSamapAlirvyAyojimaH; abhyantaradIrghaikapAliritarAlpapAliH kapATasandhikaH; bAhyadIrghaikapAliritarAlpapAlirardhakapATasandhikaH | tatra dazaite karNabandhavikalpAH sAdhyAH ; teSAM svanAmabhirevAkRtayaH prAyeNa vyAkhyAtAH saGkSiptAdayaH paJcAsAdhyAH | tatra zuSkazaSkulirutsannapAliritarAlpapAliH saGkSiptaH ; anadhiSThAnapAliH paryantayoH kSINamAMso hInakarNaH; tanuviSamAlpapAlirvallIkarNaH; grathitamAMsastabdhasirAtatasUkSmapAliryaSTikarNaH; nirmAMsasaGkSiptAgrAlpazoNitapAliH kAkauSThaka iti | baddheSvapi tu zophadAharAgapAkapiDakAsrAvayuktA na siddhimupayAnti ||10||
hk transliteration