Sushruta Samhita

Progress:16.7%

तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा | तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः | तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा- किमयं सौम्यस्तैजस? इति | अत्रोच्यते- स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ||३||

sanskrit

The essence of food, which is derived from the combination of the five elements, the four types, the six tastes, and the different potencies (either twofold or eightfold), when fully digested, becomes a subtle essence called "Rasa" (nutritive fluid). The heart is its location, and from there, it enters 24 arteries—ten ascending, ten descending, and four moving transversely—nourishing, supporting, and sustaining the entire body every day through invisible actions. As this Rasa circulates throughout the body, its path is inferred by observing changes in its quantity and quality. Thus, one must inquire: "Is this Rasa cooling or heating in nature?" This is answered: Since it flows smoothly and provides lubrication, nourishment, sustenance, and support, it is understood to be of a cooling (Soma) nature.

english translation

hindi translation

tatra pAJcabhautikasya caturvidhasya SaDrasasya dvividhavIryasyASTavidhavIryasya vA'nekaguNasyopayuktasyAhArasya samyakpariNatasya yastejobhUtaH sAraH paramasUkSmaH sa `rasaH’ ityucyate, tasya hRdayaM sthAnaM, sa hRdayAccaturviMzatidhamanIranupravizyordhvagAdaza dazAdhogAminyazcatasrazca tiryaggAH kRtsnaM zarIramaharahastarpayati vardhayati dhArayati yApayati cAdRSTahetukena karmaNA | tasya zarIramanusarato'numAnAdgatirupalakSayitavyA kSayavRddhivaikRtaiH | tasmin sarvazarIrAvayavadoSadhAtumalAzayAnusAriNi rase jijJAsA- kimayaM saumyastaijasa? iti | atrocyate- sa khalu dravAnusArI snehanajIvanatarpaNadhAraNAdibhirvizeSaiH saumya ityavagamyate ||3||

hk transliteration