1.
द्विव्रणीयचिकित्सितम्
The medical treatment of inflamed ulcers
2.
सद्योव्रणचिकित्सितम्
The medical treatment of wounds or sores
3.
भग्नचिकित्सितम्
The medical treatments of fractures and dislocations
4.
वातव्याधिचिकित्सितम्
The medical treatment of nervous disorders
•
महावातव्याधिचिकित्सितम्
The diseases affecting the nervous system
6.
अर्शश्चिकित्सितम्
The medical treatment of Hemorrhoids
7.
अश्मरीचिकित्सितम्
The medical treatment of urinary conditions
8.
भगन्दरचिकित्सितम्
The medical treatment of Fistula-in-ano
9.
कुष्ठचिकित्सितम्
The medical treatment of cutaneous affections
10.
महाकुष्ठचिकित्सितम्
The medical treatment of major cutaneous affections
11.
प्रमेहचिकित्सितम्
The diseases of the urinary tracts
12.
प्रमेहपिडकाचिकित्सितम्
The medical treatment of abscesses sequeling Prameha
13.
मधुमेहचिकित्सितम्
The medical treatment of Diabetes
14.
उदरचिकित्सितम्
The medical treatment of dropsy
15.
मूढगर्भचिकित्सितम्
The medical/surgical treatment of the fetus
16.
विद्रधिचिकित्सितम्
The medical treatment of Abscesses and Tumours
17.
विसर्पनाडीस्तनरोगचिकित्सितम्
The medical treatment of erysipelas
18.
ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितम्
The medical treatment of Glandular Swellings
19.
वृद्ध्युपदंशश्लीपदचिकित्सितम्
The medical treatment of hernia
20.
क्षुद्ररोगचिकित्सितम्
The medical treatment of the minor ailments
21.
शूकरोगचिकित्सितम्
The medical treatment of poison caused by a Shuka (water insect)
22.
मुखरोगचिकित्सितम्
The affections of the mouth
23.
शोफचिकित्सितम्
The medical treatment of swellings
24.
अनागतबाधाप्रतिषेधः
The rules of hygiene and general conduct
25.
मिश्रकचिकित्सितम्
The medical treatment of a variety of diseases
26.
क्षीणबलीयवाजीकरणम्
The medical treatment for increasing virility
27.
सर्वोपघातशमनीयरसायनम्
Elixirs (rasayana) for invulnerability to disease
28.
मेधायुःकामीयरसायनम्
Elixirs (rasayana) to improve memory and life span
29.
स्वभावव्याधिप्रतिषेधनीयरसायनम्
Elixirs (rasayana) for the prevention of death and decay
30.
निवृत्तसंतापीयरसायनम्
Elixirs (rasayana) to remove mental and physical distress
31.
स्नेहोपयौगिकचिकित्सितम्
The medicinal use of Sneha (oleaginous substances)
32.
स्वेदावचारणीयचिकित्सितम्
Description of Sveda (fomentation, calorification, etc.)
33.
वमनविरेचनसाध्योपद्रवचिकित्सितम्
Description of purgative and emetic medicines
34.
वमनविरेचनव्यापच्चिकित्सितम्
The injudicious use of emetics and purgatives
35.
नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम्
Description of a Netra and a Vasti (pipes, nozzles and apparatus)
36.
नेत्रबस्तिव्यापच्चिकित्सितम्
The injudicious application of the Netra and Vasti
37.
अनुवासनोत्तरबस्तिचिकित्सितम्
The treatment with an Anuvasana-vasti and an Uttara-vasti
38.
निरूहक्रमचिकित्सितम्
The treatment with a Nirudha-vasti
39.
आतुरोपद्रवचिकित्सितम्
The treatment of distressing symptoms
40.
धूमनस्यकवलग्रहचिकित्सितम्
Description of medicated fumes, snuffs, errhines and gargles
Progress:17.6%
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत् | तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत् | मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् | अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा | एतच्छुद्धवातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् | वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत ; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति ||१८||
sanskrit
Here, to maintain freshness, the following measures should be taken: Individuals with intense wind disorders should undergo a hot massage after sweating, then consume a mixture of ginger, milk, and ghee. Following this, they can take wind-reducing medications. This should be done with ease and, if necessary, kept in a warm place. They should be sweated according to the aforementioned methods, ensuring this process is completed before eating. For those who are already weak, appropriate dietary measures should be taken to maintain freshness. While adopting these measures, pay attention to the condition of the body. Additionally, if these measures are not sufficient, seek medical advice.
english translation
hindi translation
apatAnakinamasrastAkSamavakrabhruvamastabdhameDhramasvedanamavepanamapralApinamakhaTvApAtinamabahirAyAminaM copakramet | tatra prAgeva snehAbhyaktaM svinnazarIramavapIDanena tIkSNenopakrameta ziraHzuddhyarthaM; anantaraM vidArigandhAdikvAthamAMsarasakSIradadhipakvaM sarpiracchaM pAyayet, tathA hi nAtimAtraM vAyuH prasarati; tato bhadradArvAdivAtaghnagaNamAhRtya sayavakolakulatthaM sAnUpaudakamAMsaM paJcavargamekataH prakvAthya tamAdAya kaSAyamamlakSIraiH sahonmizrya sarpistailavasAmajjabhiH saha vipacenmadhurakapratIvApaM, tadetattraivRtamapatAnakinAM pariSekAvagAhAbhyaGgapAnabhojanAnuvAsananasyeSu vidadhyAt; yathoktaizca svedavidhAnaiH svedayet, balIyasi vAte sukhoSNatuSabusakarISapUrNe kUpe nidadhyAdAmukhAt, taptAyAM vA rathakAracullyAM taptAyAM vA zilAyAM surApariSiktAyAM palAzadalacchannAyAM zAyayet, kRzarAvezavArapAyasairvA svedayet | mUlakorubUsphUrjArjakArkasaptalAzaGkhinIsvarasasiddhaM tailamapatAnakinAM pariSekAdiSUpayojyam | abhuktavatA pItamamlaM dadhi maricavacAyuktamapatAnakaM hanti; tailasarpirvasAkSaudrANi vA | etacchuddhavAtApatAnakavidhAnamuktaM, saMsRSTe saMsRSTaM kartavyam | vegAntareSu cAvapIDaM dadyAt; tAmracUDakarkaTakRSNamatsyazizumAravarAhavasAzcAseveta, kSIrANi vA vAtaharasiddhAni, yavakolakulatthamUlakadadhighRtatailasiddhA vA yavAgUH; snehavirecanAsthApanAnuvAsanaizcainaM dazarAtrAhRtavegamupakrameta ; vAtavyAdhicikitsitaM cAvekSeta; rakSAkarma ca kuryAditi ||18||
hk transliteration
Sushruta Samhita
Progress:17.6%
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत् | तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत् | मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् | अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा | एतच्छुद्धवातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् | वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत ; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति ||१८||
sanskrit
Here, to maintain freshness, the following measures should be taken: Individuals with intense wind disorders should undergo a hot massage after sweating, then consume a mixture of ginger, milk, and ghee. Following this, they can take wind-reducing medications. This should be done with ease and, if necessary, kept in a warm place. They should be sweated according to the aforementioned methods, ensuring this process is completed before eating. For those who are already weak, appropriate dietary measures should be taken to maintain freshness. While adopting these measures, pay attention to the condition of the body. Additionally, if these measures are not sufficient, seek medical advice.
english translation
hindi translation
apatAnakinamasrastAkSamavakrabhruvamastabdhameDhramasvedanamavepanamapralApinamakhaTvApAtinamabahirAyAminaM copakramet | tatra prAgeva snehAbhyaktaM svinnazarIramavapIDanena tIkSNenopakrameta ziraHzuddhyarthaM; anantaraM vidArigandhAdikvAthamAMsarasakSIradadhipakvaM sarpiracchaM pAyayet, tathA hi nAtimAtraM vAyuH prasarati; tato bhadradArvAdivAtaghnagaNamAhRtya sayavakolakulatthaM sAnUpaudakamAMsaM paJcavargamekataH prakvAthya tamAdAya kaSAyamamlakSIraiH sahonmizrya sarpistailavasAmajjabhiH saha vipacenmadhurakapratIvApaM, tadetattraivRtamapatAnakinAM pariSekAvagAhAbhyaGgapAnabhojanAnuvAsananasyeSu vidadhyAt; yathoktaizca svedavidhAnaiH svedayet, balIyasi vAte sukhoSNatuSabusakarISapUrNe kUpe nidadhyAdAmukhAt, taptAyAM vA rathakAracullyAM taptAyAM vA zilAyAM surApariSiktAyAM palAzadalacchannAyAM zAyayet, kRzarAvezavArapAyasairvA svedayet | mUlakorubUsphUrjArjakArkasaptalAzaGkhinIsvarasasiddhaM tailamapatAnakinAM pariSekAdiSUpayojyam | abhuktavatA pItamamlaM dadhi maricavacAyuktamapatAnakaM hanti; tailasarpirvasAkSaudrANi vA | etacchuddhavAtApatAnakavidhAnamuktaM, saMsRSTe saMsRSTaM kartavyam | vegAntareSu cAvapIDaM dadyAt; tAmracUDakarkaTakRSNamatsyazizumAravarAhavasAzcAseveta, kSIrANi vA vAtaharasiddhAni, yavakolakulatthamUlakadadhighRtatailasiddhA vA yavAgUH; snehavirecanAsthApanAnuvAsanaizcainaM dazarAtrAhRtavegamupakrameta ; vAtavyAdhicikitsitaM cAvekSeta; rakSAkarma ca kuryAditi ||18||
hk transliteration