Sushruta Samhita

Progress:17.6%

अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत् | तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत् | मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् | अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा | एतच्छुद्धवातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् | वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत ; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति ||१८||

sanskrit

Here, to maintain freshness, the following measures should be taken: Individuals with intense wind disorders should undergo a hot massage after sweating, then consume a mixture of ginger, milk, and ghee. Following this, they can take wind-reducing medications. This should be done with ease and, if necessary, kept in a warm place. They should be sweated according to the aforementioned methods, ensuring this process is completed before eating. For those who are already weak, appropriate dietary measures should be taken to maintain freshness. While adopting these measures, pay attention to the condition of the body. Additionally, if these measures are not sufficient, seek medical advice.

english translation

hindi translation

apatAnakinamasrastAkSamavakrabhruvamastabdhameDhramasvedanamavepanamapralApinamakhaTvApAtinamabahirAyAminaM copakramet | tatra prAgeva snehAbhyaktaM svinnazarIramavapIDanena tIkSNenopakrameta ziraHzuddhyarthaM; anantaraM vidArigandhAdikvAthamAMsarasakSIradadhipakvaM sarpiracchaM pAyayet, tathA hi nAtimAtraM vAyuH prasarati; tato bhadradArvAdivAtaghnagaNamAhRtya sayavakolakulatthaM sAnUpaudakamAMsaM paJcavargamekataH prakvAthya tamAdAya kaSAyamamlakSIraiH sahonmizrya sarpistailavasAmajjabhiH saha vipacenmadhurakapratIvApaM, tadetattraivRtamapatAnakinAM pariSekAvagAhAbhyaGgapAnabhojanAnuvAsananasyeSu vidadhyAt; yathoktaizca svedavidhAnaiH svedayet, balIyasi vAte sukhoSNatuSabusakarISapUrNe kUpe nidadhyAdAmukhAt, taptAyAM vA rathakAracullyAM taptAyAM vA zilAyAM surApariSiktAyAM palAzadalacchannAyAM zAyayet, kRzarAvezavArapAyasairvA svedayet | mUlakorubUsphUrjArjakArkasaptalAzaGkhinIsvarasasiddhaM tailamapatAnakinAM pariSekAdiSUpayojyam | abhuktavatA pItamamlaM dadhi maricavacAyuktamapatAnakaM hanti; tailasarpirvasAkSaudrANi vA | etacchuddhavAtApatAnakavidhAnamuktaM, saMsRSTe saMsRSTaM kartavyam | vegAntareSu cAvapIDaM dadyAt; tAmracUDakarkaTakRSNamatsyazizumAravarAhavasAzcAseveta, kSIrANi vA vAtaharasiddhAni, yavakolakulatthamUlakadadhighRtatailasiddhA vA yavAgUH; snehavirecanAsthApanAnuvAsanaizcainaM dazarAtrAhRtavegamupakrameta ; vAtavyAdhicikitsitaM cAvekSeta; rakSAkarma ca kuryAditi ||18||

hk transliteration