Sushruta Samhita

Progress:28.7%

अतः खदिरविधानमुपदेक्ष्यामः- प्रशस्तदेशजातमनुपहतं मध्यमवयसं खदिरं परितः खानयित्वा तस्य मध्यमं मूलं छित्त्वाऽयोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति, ततस्तं गोमयमृदाऽवलिप्तमवकीर्येन्धनैर्गोमयमिश्रैरादीपयेद्यथाऽस्य दह्यमानस्य रसः स्रवत्यधस्तात्, तद्यदा जानीयात् पूर्णं भाजनमिति, अथैनमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात्, ततो यथायोगं मात्रामामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत, जीर्णे भल्लातकविधानवदाहारः परिहारश्च, प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति | खदिरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमवतार्यानुगुप्तं निदध्यात्, तमामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत | एष एव सर्ववृक्षसारेषु कल्पः | खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुपसेवेत, खदिरसारक्वाथसिद्धमाविकं वा सर्पिः ||१३||

sanskrit

Now, we will describe the preparation of Khadira. Take a medium-sized Khadira tree that is well-grown and free from disease. Cut the middle root and place it in an iron pot. Then, surround it with cow dung and mud, and ignite it with fuel mixed with cow dung until the sap flows out from the bottom. When it is known that the pot is full, take it out and strain the liquid into another container. Maintain it properly, and then mix it with the appropriate amount of Amalaki, honey, and ghee. When digested, one should consume food similar to that of Bhallataka preparation. This ensures an increase of one hundred years in lifespan. After boiling Khadira sap in a water decoction, strain out sixteen parts and maintain it properly, then use it mixed with Amalaki, honey, and ghee. This preparation is applicable to all types of tree saps. In the morning, one should consume either a measure of Khadira sap powder or the decoction of Khadira sap mixed with clarified butter.

english translation

hindi translation

ataH khadiravidhAnamupadekSyAmaH- prazastadezajAtamanupahataM madhyamavayasaM khadiraM paritaH khAnayitvA tasya madhyamaM mUlaM chittvA'yomayaM kumbhaM tasminnantare nidadhyAdyathA rasagrahaNasamartho bhavati, tatastaM gomayamRdA'valiptamavakIryendhanairgomayamizrairAdIpayedyathA'sya dahyamAnasya rasaH sravatyadhastAt, tadyadA jAnIyAt pUrNaM bhAjanamiti, athainamuddhRtya parisrAvya rasamanyasmin pAtre nidhAyAnuguptaM nidadhyAt, tato yathAyogaM mAtrAmAmalakarasamadhusarpirbhiH saMsRjyopayuJjIta, jIrNe bhallAtakavidhAnavadAhAraH parihArazca, prasthe copayukte zataM varSANAmAyuSo'bhivRddhirbhavati | khadirasAratulAmudakadroNe vipAcya SoDazAMzAvaziSTamavatAryAnuguptaM nidadhyAt, tamAmalakarasamadhusarpirbhiH saMsRjyopayuJjIta | eSa eva sarvavRkSasAreSu kalpaH | khadirasAracUrNatulAM khadirasArakvAthamAtrAM vA prAtaH prAtarupaseveta, khadirasArakvAthasiddhamAvikaM vA sarpiH ||13||

hk transliteration