1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
•
चतुर्विंशोऽध्यायः
Chapter 24
Progress:93.2%
श्रीशुक उवाच तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् ।। ९-२४-१ ।।
sanskrit
Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha. ।। 9-24-1 ।।
english translation
hindi translation
zrIzuka uvAca tasyAM vidarbho'janayatputrau nAmnA kuzakrathau | tRtIyaM romapAdaM ca vidarbhakulanandanam || 9-24-1 ||
hk transliteration
Srimad Bhagavatam
Progress:93.2%
श्रीशुक उवाच तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् ।। ९-२४-१ ।।
sanskrit
Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha. ।। 9-24-1 ।।
english translation
hindi translation
zrIzuka uvAca tasyAM vidarbho'janayatputrau nAmnA kuzakrathau | tRtIyaM romapAdaM ca vidarbhakulanandanam || 9-24-1 ||
hk transliteration