1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
•
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:59.3%
तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः ।। ९-१५-१३ ।।
sanskrit
By the semen of Jamadagni, many sons, headed by Vasumān, were born from the womb of Reṇukā. The youngest of them was named Rāma, or Paraśurāma. ।। 9-15-13 ।।
english translation
hindi translation
tasyAM vai bhArgavaRSeH sutA vasumadAdayaH | yavIyAn jajJa eteSAM rAma ityabhivizrutaH || 9-15-13 ||
hk transliteration
Srimad Bhagavatam
Progress:59.3%
तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः ।। ९-१५-१३ ।।
sanskrit
By the semen of Jamadagni, many sons, headed by Vasumān, were born from the womb of Reṇukā. The youngest of them was named Rāma, or Paraśurāma. ।। 9-15-13 ।।
english translation
hindi translation
tasyAM vai bhArgavaRSeH sutA vasumadAdayaH | yavIyAn jajJa eteSAM rAma ityabhivizrutaH || 9-15-13 ||
hk transliteration