Srimad Bhagavatam

Progress:1.2%

इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ।। ९-१-१२ ।।

sanskrit

Begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi. ।। 9-1-12 ।।

english translation

hindi translation

ikSvAkunRgazaryAtidiSTadhRSTakarUSakAn | nariSyantaM pRSadhraM ca nabhagaM ca kaviM vibhuH || 9-1-12 ||

hk transliteration