Srimad Bhagavatam

Progress:1.1%

ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ।। ९-१-११ ।।

sanskrit

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, ।। 9-11 ।।

english translation

hindi translation

tato manuH zrAddhadevaH saMjJAyAmAsa bhArata | zraddhAyAM janayAmAsa daza putrAn sa AtmavAn || 9-1-11 ||

hk transliteration