1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
•
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
Progress:15.5%
तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः । श्रूयतां किं न विदितस्तवाथापि निवेदितः ।। ७-३-८ ।।
sanskrit
Hiraṇyakaśipu has undertaken a most severe type of austerity. Although his plan is not unknown to you, kindly listen as we submit his intentions. ।। 7-3-8 ।।
english translation
hindi translation
tasyAyaM kila saGkalpazcarato duzcaraM tapaH | zrUyatAM kiM na viditastavAthApi niveditaH || 7-3-8 ||
hk transliteration
Srimad Bhagavatam
Progress:15.5%
तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः । श्रूयतां किं न विदितस्तवाथापि निवेदितः ।। ७-३-८ ।।
sanskrit
Hiraṇyakaśipu has undertaken a most severe type of austerity. Although his plan is not unknown to you, kindly listen as we submit his intentions. ।। 7-3-8 ।।
english translation
hindi translation
tasyAyaM kila saGkalpazcarato duzcaraM tapaH | zrUyatAM kiM na viditastavAthApi niveditaH || 7-3-8 ||
hk transliteration