1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
•
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
Progress:73.2%
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ।। ७-११-३३ ।।
sanskrit
My dear King, if an agricultural field is cultivated again and again, the power of its production decreases, and whatever seeds are sown there are lost. ।। 7-11-33 ।।
english translation
hindi translation
upyamAnaM muhuH kSetraM svayaM nirvIryatAmiyAt | na kalpate punaH sUtyai uptaM bIjaM ca nazyati || 7-11-33 ||
hk transliteration
Srimad Bhagavatam
Progress:73.2%
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ।। ७-११-३३ ।।
sanskrit
My dear King, if an agricultural field is cultivated again and again, the power of its production decreases, and whatever seeds are sown there are lost. ।। 7-11-33 ।।
english translation
hindi translation
upyamAnaM muhuH kSetraM svayaM nirvIryatAmiyAt | na kalpate punaH sUtyai uptaM bIjaM ca nazyati || 7-11-33 ||
hk transliteration