1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:58.4%
वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ।। ६-१२-५ ।।
sanskrit
The denizens of various planets, like the demigods, demons, Cāraṇas and Siddhas, praised Vṛtrāsura’s deed, but when they observed that Indra was in great danger, they lamented, “Alas! Alas!” ।। 6-12-5 ।।
english translation
hindi translation
vRtrasya karmAtimahAdbhutaM tat surAsurAzcAraNasiddhasaGghAH | apUjayaMstatpuruhUtasaGkaTaM nirIkSya hA heti vicukruzurbhRzam || 6-12-5 ||
hk transliteration
Srimad Bhagavatam
Progress:58.4%
वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ।। ६-१२-५ ।।
sanskrit
The denizens of various planets, like the demigods, demons, Cāraṇas and Siddhas, praised Vṛtrāsura’s deed, but when they observed that Indra was in great danger, they lamented, “Alas! Alas!” ।। 6-12-5 ।।
english translation
hindi translation
vRtrasya karmAtimahAdbhutaM tat surAsurAzcAraNasiddhasaGghAH | apUjayaMstatpuruhUtasaGkaTaM nirIkSya hA heti vicukruzurbhRzam || 6-12-5 ||
hk transliteration