1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
•
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:7.5%
सत्युवाच प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ।। ४-३-८ ।।
sanskrit
Satī said: My dear Lord Śiva, your father-in-law is now executing great sacrifices, and all the demigods, having been invited by him, are going there. If you desire, we may also go. ।। 4-3-8 ।।
english translation
hindi translation
satyuvAca prajApateste zvazurasya sAmprataM niryApito yajJamahotsavaH kila | vayaM ca tatrAbhisarAma vAma te yadyarthitAmI vibudhA vrajanti hi || 4-3-8 ||
hk transliteration
Srimad Bhagavatam
Progress:7.5%
सत्युवाच प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ।। ४-३-८ ।।
sanskrit
Satī said: My dear Lord Śiva, your father-in-law is now executing great sacrifices, and all the demigods, having been invited by him, are going there. If you desire, we may also go. ।। 4-3-8 ।।
english translation
hindi translation
satyuvAca prajApateste zvazurasya sAmprataM niryApito yajJamahotsavaH kila | vayaM ca tatrAbhisarAma vAma te yadyarthitAmI vibudhA vrajanti hi || 4-3-8 ||
hk transliteration