Srimad Bhagavatam

Progress:70.9%

हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ।। ४-२४-८ ।।

sanskrit

Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata. ।। 4-24-8 ।।

english translation

hindi translation

havirdhAnAddhavirdhAnI vidurAsUta SaT sutAn | barhiSadaM gayaM zuklaM kRSNaM satyaM jitavratam || 4-24-8 ||

hk transliteration