1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
•
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:33.6%
तान् हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ।। ४-११-६ ।।
sanskrit
When Svāyambhuva Manu saw that his grandson Dhruva Mahārāja was killing so many of the Yakṣas who were not actually offenders, out of his great compassion he approached Dhruva with great sages to give him good instruction. ।। 4-11-6 ।।
english translation
hindi translation
tAn hanyamAnAnabhivIkSya guhyakAnanAgasazcitrarathena bhUrizaH | auttAnapAdiM kRpayA pitAmaho manurjagAdopagataH saharSibhiH || 4-11-6 ||
hk transliteration
Srimad Bhagavatam
Progress:33.6%
तान् हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ।। ४-११-६ ।।
sanskrit
When Svāyambhuva Manu saw that his grandson Dhruva Mahārāja was killing so many of the Yakṣas who were not actually offenders, out of his great compassion he approached Dhruva with great sages to give him good instruction. ।। 4-11-6 ।।
english translation
hindi translation
tAn hanyamAnAnabhivIkSya guhyakAnanAgasazcitrarathena bhUrizaH | auttAnapAdiM kRpayA pitAmaho manurjagAdopagataH saharSibhiH || 4-11-6 ||
hk transliteration