1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:49.4%
5
त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः । वैशम्पायनहारीतौ षड् वै पौराणिका इमे ।। १२-७-५ ।।
sanskrit
Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavraṇa, Vaiśampāyana and Hārīta are the six masters of the Purāṇas. ।। 12-7-5 ।।
english translation
hindi translation
trayyAruNiH kazyapazca sAvarNirakRtavraNaH | vaizampAyanahArItau SaD vai paurANikA ime || 12-7-5 ||
hk transliteration
Verse 4
Verse 6
Library
Srimad Bhagavatam
Skandam 12
verses
verse
translation