1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:49.2%
नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ।। १२-७-४ ।।
sanskrit
Nakṣatrakalpa, Śāntikalpa, Kaśyapa, Āṅgirasa and others were also among the ācāryas of the Atharva Veda. Now, O sage, listen as I name the authorities on Purāṇic literature. ।। 12-7-4 ।।
english translation
hindi translation
nakSatrakalpaH zAntizca kazyapAGgirasAdayaH | ete AtharvaNAcAryAH zaRNu paurANikAn mune || 12-7-4 ||
hk transliteration
Srimad Bhagavatam
Progress:49.2%
नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ।। १२-७-४ ।।
sanskrit
Nakṣatrakalpa, Śāntikalpa, Kaśyapa, Āṅgirasa and others were also among the ācāryas of the Atharva Veda. Now, O sage, listen as I name the authorities on Purāṇic literature. ।। 12-7-4 ।।
english translation
hindi translation
nakSatrakalpaH zAntizca kazyapAGgirasAdayaH | ete AtharvaNAcAryAH zaRNu paurANikAn mune || 12-7-4 ||
hk transliteration