1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:94.9%
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ।। १२-१२-६३ ।।
sanskrit
By studying this Bhāgavatam, a brāhmaṇa can enjoy the same rivers of honey, ghee and milk he enjoys by studying the hymns of the Ṛg, Yajur and Sāma Vedas. ।। 12-12-63 ।।
english translation
hindi translation
Rco yajUMSi sAmAni dvijo'dhItyAnuvindate | madhukulyA ghRtakulyAH payaHkulyAzca tatphalam || 12-12-63 ||
hk transliteration
Srimad Bhagavatam
Progress:94.9%
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ।। १२-१२-६३ ।।
sanskrit
By studying this Bhāgavatam, a brāhmaṇa can enjoy the same rivers of honey, ghee and milk he enjoys by studying the hymns of the Ṛg, Yajur and Sāma Vedas. ।। 12-12-63 ।।
english translation
hindi translation
Rco yajUMSi sAmAni dvijo'dhItyAnuvindate | madhukulyA ghRtakulyAH payaHkulyAzca tatphalam || 12-12-63 ||
hk transliteration