Srimad Bhagavatam

Progress:82.4%

भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः । कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ।। १२-११-४२ ।।

sanskrit

Bhaga as the sun-god, Sphūrja as the Rākṣasa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yakṣa, Āyur as the sage, Karkoṭaka as the Nāga and Pūrvacitti as the Apsarā rule the month of Puṣya. ।। 12-11-42 ।।

english translation

hindi translation

bhagaH sphUrjo'riSTanemirUrNa Ayuzca paJcamaH | karkoTakaH pUrvacittiH puSyamAsaM nayantyamI || 12-11-42 ||

hk transliteration