Srimad Bhagavatam

Progress:82.2%

अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ।। १२-११-४१ ।।

sanskrit

Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas. ।। 12-11-41 ।।

english translation

hindi translation

athAMzuH kazyapastArkSya RtasenastathorvazI | vidyucchatrurmahAzaGkhaH sahomAsaM nayantyamI || 12-11-41 ||

hk transliteration