Srimad Bhagavatam

Progress:82.5%

त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा । ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ।। १२-११-४३ ।।

sanskrit

Tvaṣṭā as the sun-god; Jamadagni, the son of Ṛcīka, as the sage; Kambalāśva as the Nāga; Tilottamā as the Apsarā; Brahmāpeta as the Rākṣasa; Śatajit as the Yakṣa; and Dhṛtarāṣṭra as the Gandharva maintain the month of Iṣa. ।। 12-11-43 ।।

english translation

hindi translation

tvaSTA RcIkatanayaH kambalazca tilottamA | brahmApeto'tha zatajiddhRtarASTra iSambharAH || 12-11-43 ||

hk transliteration