Srimad Bhagavatam

Progress:81.3%

वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ।। १२-११-३६ ।।

sanskrit

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci. ।। 12-11-36 ।।

english translation

hindi translation

vasiSTho varuNo rambhA sahajanyastathA huhUH | zukrazcitrasvanazcaiva zucimAsaM nayantyamI || 12-11-36 ||

hk transliteration

इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः । प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ।। १२-११-३७ ।।

sanskrit

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas. ।। 12-11-37 ।।

english translation

hindi translation

indro vizvAvasuH zrotA elApatrastathAGgirAH | pramlocA rAkSaso varyo nabhomAsaM nayantyamI || 12-11-37 ||

hk transliteration

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ।। १२-११-३८ ।।

sanskrit

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya. ।। 12-11-38 ।।

english translation

hindi translation

vivasvAnugrasenazca vyAghra AsAraNo bhRguH | anumlocA zaGkhapAlo nabhasyAkhyaM nayantyamI || 12-11-38 ||

hk transliteration

पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयन्त्यमी ।। १२-११-३९ ।।

sanskrit

Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas. ।। 12-11-39 ।।

english translation

hindi translation

pUSA dhanaJjayo vAtaH suSeNaH surucistathA | ghRtAcI gautamazceti tapomAsaM nayantyamI || 12-11-39 ||

hk transliteration

क्रतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा । विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ।। १२-११-४० ।।

sanskrit

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya. ।। 12-11-40 ।।

english translation

hindi translation

kraturvarcA bharadvAjaH parjanyaH senajittathA | vizva airAvatazcaiva tapasyAkhyaM nayantyamI || 12-11-40 ||

hk transliteration