1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यादशोयः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

एकत्रिंशोऽध्यायः

Chapter 31

Progress:99.8%

स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ।। ११-३१-२५ ।।

Arjuna took the survivors of the Yadu dynasty — the women, children and old men — to Indraprastha, where he installed Vajra as ruler of the Yadus. ।। 11-31-25 ।।

english translation

अर्जुन यदु वंश के बचे हुए लोगों - महिलाओं, बच्चों और बूढ़ों - को इंद्रप्रस्थ ले गए, जहां उन्होंने वज्र को यदुओं का शासक नियुक्त किया। ।। ११-३१-२५ ।।

hindi translation

strIbAlavRddhAnAdAya hatazeSAn dhanaJjayaH | indraprasthaM samAvezya vajraM tatrAbhyaSecayat || 11-31-25 ||

hk transliteration by Sanscript