1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यादशोयः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:97.8%

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ।। ११-३०-४८ ।।

You should all take your own families, together with My parents, and under Arjuna’s protection go to Indraprastha. ।। 11-30-48 ।।

english translation

तुम सबको मेरे माता-पिता सहित अपना-अपना परिवार लेकर अर्जुन की शरण में इंद्रप्रस्थ चले जाना चाहिए। ।। ११-३०-४८ ।।

hindi translation

svaM svaM parigrahaM sarve AdAya pitarau ca naH | arjunenAvitAH sarva indraprasthaM gamiSyatha || 11-30-48 ||

hk transliteration by Sanscript