1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यादशोयः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
•
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:72.1%
अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया । वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ।। ११-२३-६ ।।
sanskrit
In the country of Avantī there once lived a certain brāhmaṇa who was very rich and gifted with all opulences, and who was engaged in the occupation of commerce. But he was a miserly person — lusty, greedy and very prone to anger. ।। 11-23-6 ।।
english translation
hindi translation
avantiSu dvijaH kazcidAsIdADhyatamaH zriyA | vArtAvRttiH kadaryastu kAmI lubdho'tikopanaH || 11-23-6 ||
hk transliteration
Srimad Bhagavatam
Progress:72.1%
अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया । वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ।। ११-२३-६ ।।
sanskrit
In the country of Avantī there once lived a certain brāhmaṇa who was very rich and gifted with all opulences, and who was engaged in the occupation of commerce. But he was a miserly person — lusty, greedy and very prone to anger. ।। 11-23-6 ।।
english translation
hindi translation
avantiSu dvijaH kazcidAsIdADhyatamaH zriyA | vArtAvRttiH kadaryastu kAmI lubdho'tikopanaH || 11-23-6 ||
hk transliteration