1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यादशोयः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:37.5%
उद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ।। ११-१२-१६ ।।
sanskrit
Śrī Uddhava said: O Lord of all masters of mystic power, I have heard Your words, but the doubt in my heart does not go away; thus my mind is bewildered. ।। 11-12-16 ।।
english translation
hindi translation
uddhava uvAca saMzayaH zaRNvato vAcaM tava yogezvarezvara | na nivartata Atmastho yena bhrAmyati me manaH || 11-12-16 ||
hk transliteration
Srimad Bhagavatam
Progress:37.5%
उद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ।। ११-१२-१६ ।।
sanskrit
Śrī Uddhava said: O Lord of all masters of mystic power, I have heard Your words, but the doubt in my heart does not go away; thus my mind is bewildered. ।। 11-12-16 ।।
english translation
hindi translation
uddhava uvAca saMzayaH zaRNvato vAcaM tava yogezvarezvara | na nivartata Atmastho yena bhrAmyati me manaH || 11-12-16 ||
hk transliteration