1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
•
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:15.8%
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ।। १-४-२६ ।।
sanskrit
O twice-born brāhmaṇas, still his mind was not satisfied, although he engaged himself in working for the total welfare of all people. ।। 1-4-26 ।।
english translation
hindi translation
evaM pravRttasya sadA bhUtAnAM zreyasi dvijAH | sarvAtmakenApi yadA nAtuSyaddhRdayaM tataH || 1-4-26 ||
hk transliteration
Srimad Bhagavatam
Progress:15.8%
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ।। १-४-२६ ।।
sanskrit
O twice-born brāhmaṇas, still his mind was not satisfied, although he engaged himself in working for the total welfare of all people. ।। 1-4-26 ।।
english translation
hindi translation
evaM pravRttasya sadA bhUtAnAM zreyasi dvijAH | sarvAtmakenApi yadA nAtuSyaddhRdayaM tataH || 1-4-26 ||
hk transliteration