1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
•
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:88.5%
वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ।। १-१७-४२ ।।
sanskrit
Thereafter the King reestablished the lost legs of the personality of religion [the bull], and by encouraging activities he sufficiently improved the condition of the earth. ।। 1-17-42 ।।
english translation
hindi translation
vRSasya naSTAMstrIn pAdAn tapaH zaucaM dayAmiti | pratisandadha AzvAsya mahIM ca samavardhayat || 1-17-42 ||
hk transliteration
Srimad Bhagavatam
Progress:88.5%
वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ।। १-१७-४२ ।।
sanskrit
Thereafter the King reestablished the lost legs of the personality of religion [the bull], and by encouraging activities he sufficiently improved the condition of the earth. ।। 1-17-42 ।।
english translation
hindi translation
vRSasya naSTAMstrIn pAdAn tapaH zaucaM dayAmiti | pratisandadha AzvAsya mahIM ca samavardhayat || 1-17-42 ||
hk transliteration