1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
•
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:84.5%
यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ।। १-१७-१० ।।
sanskrit
O chaste one, the king’s good name, duration of life and good rebirth vanish when all kinds of living beings are terrified by miscreants in his kingdom. ।। 1-17-10 ।।
english translation
hindi translation
yasya rASTre prajAH sarvAstrasyante sAdhvyasAdhubhiH | tasya mattasya nazyanti kIrtirAyurbhago gatiH || 1-17-10 ||
hk transliteration
Srimad Bhagavatam
Progress:84.5%
यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ।। १-१७-१० ।।
sanskrit
O chaste one, the king’s good name, duration of life and good rebirth vanish when all kinds of living beings are terrified by miscreants in his kingdom. ।। 1-17-10 ।।
english translation
hindi translation
yasya rASTre prajAH sarvAstrasyante sAdhvyasAdhubhiH | tasya mattasya nazyanti kIrtirAyurbhago gatiH || 1-17-10 ||
hk transliteration