1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
•
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:46.7%
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ।। १-१०-५ ।।
sanskrit
The rivers, oceans, hills, mountains, forests, creepers and active drugs, in every season, paid their tax quota to the King in profusion. ।। 1-10-5 ।।
english translation
hindi translation
nadyaH samudrA girayaH savanaspativIrudhaH | phalantyoSadhayaH sarvAH kAmamanvRtu tasya vai || 1-10-5 ||
hk transliteration
Srimad Bhagavatam
Progress:46.7%
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ।। १-१०-५ ।।
sanskrit
The rivers, oceans, hills, mountains, forests, creepers and active drugs, in every season, paid their tax quota to the King in profusion. ।। 1-10-5 ।।
english translation
hindi translation
nadyaH samudrA girayaH savanaspativIrudhaH | phalantyoSadhayaH sarvAH kAmamanvRtu tasya vai || 1-10-5 ||
hk transliteration