Shiva Purana
Progress:96.4%
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ ११ ॥
Peace, tranquility, radiance and grace are the next steps. It is called calmness and peace of mind in all calamities.
english translation
zAMtiH prazAMtirdIptizca prasAdazca tataH param ॥ zamaH sarvApadAM caiva zAMtirityabhidhIyate ॥ 11 ॥
hk transliteration by Sanscriptतमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ १२ ॥
The end of darkness is destroyed and peace is praised. The external and internal light which is called brightness.
english translation
tamaso 'ntabahirnAzaH prazAntiH parigIyate ॥ bahirantaHprakAzo yo dIptirityabhidhIyate ॥ 12 ॥
hk transliteration by Sanscriptस्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ १३ ॥
The Buddha’s state of being in good health is described as grace. All the causes, both external and internal.
english translation
svasthatA yA tu sA buddhaH prasAdaH parikIrtitaH ॥ kAraNAni ca sarvANi sabAhyAbhyaMtarANi ca ॥ 13 ॥
hk transliteration by Sanscriptबुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ १४ ॥
By the grace of intelligence they are quickly satisfied. The meditator is the meditator, and the meditator is the object of meditation, or the purpose of meditation. Knowing these four things the meditator should practice meditation.
english translation
buddheH prasAdataH kSipraM prasannAni bhavantyuta ॥ dhyAtA dhyAnaM tathA dhyeyaM yadvA dhyAnaprayojanam ॥ etaccatuSTayaM jJAtvA dhyAtA dhyAnaM samAcaret ॥ 14 ॥
hk transliteration by Sanscriptज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ १५ ॥
Endowed with knowledge and detachment he is always of an unperturbed mind He who has faith and is happy in mind is described by the virtuous as a meditator.
english translation
jJAnavairAgyasaMpanno nityamavyagramAnasaH ॥ zraddadhAnaH prasannAtmA dhyAtA sadbhirudAhRtaH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:96.4%
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ ११ ॥
Peace, tranquility, radiance and grace are the next steps. It is called calmness and peace of mind in all calamities.
english translation
zAMtiH prazAMtirdIptizca prasAdazca tataH param ॥ zamaH sarvApadAM caiva zAMtirityabhidhIyate ॥ 11 ॥
hk transliteration by Sanscriptतमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ १२ ॥
The end of darkness is destroyed and peace is praised. The external and internal light which is called brightness.
english translation
tamaso 'ntabahirnAzaH prazAntiH parigIyate ॥ bahirantaHprakAzo yo dIptirityabhidhIyate ॥ 12 ॥
hk transliteration by Sanscriptस्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ १३ ॥
The Buddha’s state of being in good health is described as grace. All the causes, both external and internal.
english translation
svasthatA yA tu sA buddhaH prasAdaH parikIrtitaH ॥ kAraNAni ca sarvANi sabAhyAbhyaMtarANi ca ॥ 13 ॥
hk transliteration by Sanscriptबुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ १४ ॥
By the grace of intelligence they are quickly satisfied. The meditator is the meditator, and the meditator is the object of meditation, or the purpose of meditation. Knowing these four things the meditator should practice meditation.
english translation
buddheH prasAdataH kSipraM prasannAni bhavantyuta ॥ dhyAtA dhyAnaM tathA dhyeyaM yadvA dhyAnaprayojanam ॥ etaccatuSTayaM jJAtvA dhyAtA dhyAnaM samAcaret ॥ 14 ॥
hk transliteration by Sanscriptज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ १५ ॥
Endowed with knowledge and detachment he is always of an unperturbed mind He who has faith and is happy in mind is described by the virtuous as a meditator.
english translation
jJAnavairAgyasaMpanno nityamavyagramAnasaH ॥ zraddadhAnaH prasannAtmA dhyAtA sadbhirudAhRtaH ॥ 15 ॥
hk transliteration by Sanscript