Shiva Purana
Progress:96.3%
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ६ ॥
Therefore intelligence, devoid of objects, operates only in this world. Therefore meditation with the subject is the shelter of the rays of the childish sun.
english translation
tena nirviSayA buddhiH kevaleha pravartate ॥ tasmAtsaviSayaM dhyAnaM bAlArkakiraNAzrayam ॥ 6 ॥
hk transliteration by Sanscriptसूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७ ॥
It is subtle and devoid of objects, and there is nothing else in the ultimate sense. Or that which is meditation with objects is the refuge of the form.
english translation
sUkSmAzrayaM nirviSayaM nAparaM paramArthataH ॥ yadvA saviSayaM dhyAnaM tatsAkArasamAzrayam ॥ 7 ॥
hk transliteration by Sanscriptनिराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ८ ॥
Consciousness of the formless Self is considered to be free from objects. That which is seedless and seedless is called meditation.
english translation
nirAkArAtmasaMvittirdhyAnaM nirviSayaM matam ॥ nirbIjaM ca sabIjaM ca tadeva dhyAnamucyate ॥ 8 ॥
hk transliteration by Sanscriptनिराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ९ ॥
Because it depends on formlessness it also depends on form Therefore, meditate on the subject in the beginning and seed it.
english translation
nirAkArazrayatvena sAkArAzrayatastathA ॥ tasmAtsaviSayaM dhyAnamAdau kRtvA sabIjakam ॥ 9 ॥
hk transliteration by Sanscriptअंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ १० ॥
At the end, one should become devoid of objects and seedless for the sake of all perfection. By pranayama the goddess’s peace and others are gradually accomplished.
english translation
aMte nirviSayaM kuryAnnirbIjaM sarvasiddhaye ॥ prANAyAmena sidhyaMti devyAH zAMtyAdayaH kramAt ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:96.3%
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ६ ॥
Therefore intelligence, devoid of objects, operates only in this world. Therefore meditation with the subject is the shelter of the rays of the childish sun.
english translation
tena nirviSayA buddhiH kevaleha pravartate ॥ tasmAtsaviSayaM dhyAnaM bAlArkakiraNAzrayam ॥ 6 ॥
hk transliteration by Sanscriptसूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७ ॥
It is subtle and devoid of objects, and there is nothing else in the ultimate sense. Or that which is meditation with objects is the refuge of the form.
english translation
sUkSmAzrayaM nirviSayaM nAparaM paramArthataH ॥ yadvA saviSayaM dhyAnaM tatsAkArasamAzrayam ॥ 7 ॥
hk transliteration by Sanscriptनिराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ८ ॥
Consciousness of the formless Self is considered to be free from objects. That which is seedless and seedless is called meditation.
english translation
nirAkArAtmasaMvittirdhyAnaM nirviSayaM matam ॥ nirbIjaM ca sabIjaM ca tadeva dhyAnamucyate ॥ 8 ॥
hk transliteration by Sanscriptनिराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ९ ॥
Because it depends on formlessness it also depends on form Therefore, meditate on the subject in the beginning and seed it.
english translation
nirAkArazrayatvena sAkArAzrayatastathA ॥ tasmAtsaviSayaM dhyAnamAdau kRtvA sabIjakam ॥ 9 ॥
hk transliteration by Sanscriptअंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ १० ॥
At the end, one should become devoid of objects and seedless for the sake of all perfection. By pranayama the goddess’s peace and others are gradually accomplished.
english translation
aMte nirviSayaM kuryAnnirbIjaM sarvasiddhaye ॥ prANAyAmena sidhyaMti devyAH zAMtyAdayaH kramAt ॥ 10 ॥
hk transliteration by Sanscript