Shiva Purana
Progress:93.6%
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ४१ ॥
It burns off all defects. It preserves the body of practisers. When the Prāṇa is mastered the symptoms are manifest.
english translation
nirdahatyakhilaM doSaM karturdehaM ca rakSati ॥ prANe tu vijite samyaktaccihnAnyupalakSayet ॥ 41 ॥
hk transliteration by Sanscriptविण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ४२ ॥
There is little feeling of stool, urine or mucus. Ability to eat a lot and breathe for a long time.
english translation
viNmUtrazleSmaNAM tAvadalpabhAvaH prajAyate ॥ bahubhojanasAmarthyaM cirAducchvAsanaM tathA ॥ 42 ॥
hk transliteration by Sanscriptलघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ४३ ॥
Lightness swift movement enthusiasm excellence in voice It destroys all diseases and gives strength splendor and beauty.
english translation
laghutvaM zIghragAmitvamutsAhaH svarasauSThavam ॥ sarvarogakSayazcaiva balaM tejaH surUpatA ॥ 43 ॥
hk transliteration by Sanscriptधृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ४४ ॥
patience intelligence youthfulness steadfastness cheerfulness Asceticism, sacrifice, charity, vows and so on destroy sins.
english translation
dhRtirmedhA yuvatvaM ca sthiratA ca prasannatA ॥ tapAMsi pApakSayatA yajJadAnavratAdayaH ॥ 44 ॥
hk transliteration by Sanscriptप्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ४५ ॥
These sixteen arts of prāṇāyāma do not deserve to be performed. The senses are attached to the objects of this world as they are.
english translation
prANAyAmasya tasyaite kalAM nArhanti SoDazIm ॥ indriyANi prasaktAni yathAsvaM viSayeSviha ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:93.6%
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ४१ ॥
It burns off all defects. It preserves the body of practisers. When the Prāṇa is mastered the symptoms are manifest.
english translation
nirdahatyakhilaM doSaM karturdehaM ca rakSati ॥ prANe tu vijite samyaktaccihnAnyupalakSayet ॥ 41 ॥
hk transliteration by Sanscriptविण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ४२ ॥
There is little feeling of stool, urine or mucus. Ability to eat a lot and breathe for a long time.
english translation
viNmUtrazleSmaNAM tAvadalpabhAvaH prajAyate ॥ bahubhojanasAmarthyaM cirAducchvAsanaM tathA ॥ 42 ॥
hk transliteration by Sanscriptलघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ४३ ॥
Lightness swift movement enthusiasm excellence in voice It destroys all diseases and gives strength splendor and beauty.
english translation
laghutvaM zIghragAmitvamutsAhaH svarasauSThavam ॥ sarvarogakSayazcaiva balaM tejaH surUpatA ॥ 43 ॥
hk transliteration by Sanscriptधृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ४४ ॥
patience intelligence youthfulness steadfastness cheerfulness Asceticism, sacrifice, charity, vows and so on destroy sins.
english translation
dhRtirmedhA yuvatvaM ca sthiratA ca prasannatA ॥ tapAMsi pApakSayatA yajJadAnavratAdayaH ॥ 44 ॥
hk transliteration by Sanscriptप्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ४५ ॥
These sixteen arts of prāṇāyāma do not deserve to be performed. The senses are attached to the objects of this world as they are.
english translation
prANAyAmasya tasyaite kalAM nArhanti SoDazIm ॥ indriyANi prasaktAni yathAsvaM viSayeSviha ॥ 45 ॥
hk transliteration by Sanscript