Shiva Purana
Progress:93.7%
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ४६ ॥
The act of striking and restraining the body is called pratyahara. I offer my obeisances to the former senses, heaven and hell.
english translation
Ahatya yannigRhNAti sa pratyAhAra ucyate ॥ namaHpUrvANIMdriyANi svargaM narakameva ca ॥ 46 ॥
hk transliteration by Sanscriptनिगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ४७ ॥
They were restrained and released to go to heaven and hell. Therefore the wise man seeking happiness has attained knowledge and detachment.
english translation
nigRhItanisRSTAni svargAya narakAya ca ॥ tasmAtsukhArthI matimAJjJAnavairAgyamAsthitaH ॥ 47 ॥
hk transliteration by Sanscriptइंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ४८ ॥
One should quickly control the horses of the senses and lift oneself up by one’s own self. Dharana is the bondage of the mind to its place in summary.
english translation
iMdriyAzvAnnigRhyAzu svAtmanAtmAnamuddharet ॥ dhAraNA nAma cittasya sthAnabandhassamAsataH ॥ 48 ॥
hk transliteration by Sanscriptस्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ४९ ॥
Lord Śiva alone is the place of worship, and there are no other three evils. Time has killed the glass and the mind has been fixed in place.
english translation
sthAnaM ca ziva evaiko nAnyaddoSatrayaM yataH ॥ kAlaM kaMcAvadhIkRtya sthAne 'vasthApitaM manaH ॥ 49 ॥
hk transliteration by Sanscriptन तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ५० ॥
But it does not disappear from the objective, nor can it be perceived otherwise. The first stability of the mind is produced by meditation.
english translation
na tu pracyavate lakSyAddhAraNA syAnna cAnyathA ॥ manasaH prathamaM sthairyaM dhAraNAtaH prajAyate ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:93.7%
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ४६ ॥
The act of striking and restraining the body is called pratyahara. I offer my obeisances to the former senses, heaven and hell.
english translation
Ahatya yannigRhNAti sa pratyAhAra ucyate ॥ namaHpUrvANIMdriyANi svargaM narakameva ca ॥ 46 ॥
hk transliteration by Sanscriptनिगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ४७ ॥
They were restrained and released to go to heaven and hell. Therefore the wise man seeking happiness has attained knowledge and detachment.
english translation
nigRhItanisRSTAni svargAya narakAya ca ॥ tasmAtsukhArthI matimAJjJAnavairAgyamAsthitaH ॥ 47 ॥
hk transliteration by Sanscriptइंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ४८ ॥
One should quickly control the horses of the senses and lift oneself up by one’s own self. Dharana is the bondage of the mind to its place in summary.
english translation
iMdriyAzvAnnigRhyAzu svAtmanAtmAnamuddharet ॥ dhAraNA nAma cittasya sthAnabandhassamAsataH ॥ 48 ॥
hk transliteration by Sanscriptस्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ४९ ॥
Lord Śiva alone is the place of worship, and there are no other three evils. Time has killed the glass and the mind has been fixed in place.
english translation
sthAnaM ca ziva evaiko nAnyaddoSatrayaM yataH ॥ kAlaM kaMcAvadhIkRtya sthAne 'vasthApitaM manaH ॥ 49 ॥
hk transliteration by Sanscriptन तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ५० ॥
But it does not disappear from the objective, nor can it be perceived otherwise. The first stability of the mind is produced by meditation.
english translation
na tu pracyavate lakSyAddhAraNA syAnna cAnyathA ॥ manasaH prathamaM sthairyaM dhAraNAtaH prajAyate ॥ 50 ॥
hk transliteration by Sanscript