Shiva Purana
Progress:90.6%
ईश्वर उवाच ॥ वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७१ ॥
Lord Śiva said:— Dear Brahmā, dear Viṣṇu, you had been deluded by my Māyā. You were proud of your lordship and became mutually inimical.
english translation
Izvara uvAca ॥ vatsavatsa vidhe viSNo mAyayA mama mohitau ॥ yuvAM prabhutve 'haMkRtya buddhavairo parasparam ॥ 71 ॥
hk transliteration by Sanscriptविवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७२ ॥
You did not cease even when the wrangle turned into an actual fight. Therefore the creative activity of you both, the cause of the universe, was broken in the middle.
english translation
vivAdaM yuddhaparyaMtaM kRtvA noparatau kila ॥ tatazcchinnA prajAsRSTirjagatkAraNabhUtayoH ॥ 72 ॥
hk transliteration by Sanscriptअज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७३ ॥
Because of ignorance and self-esteem, even youthfulness is caused by confusion. I alone have to counteract your pride and delusion.
english translation
ajJAnamAnaprabhavAdvaimatyAdyuvayorapi ॥ tannivartayituM yuSmaddarpamohau mayaiva tu ॥ 73 ॥
hk transliteration by Sanscriptएवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७४ ॥
Thus she was prevented from appearing in the form of a faultless body. Therefore, again, leave behind the argument and the shame altogether.
english translation
evaM nivAritAvadyaliMgAvirbhAvalIlayA ॥ tasmAdbhUyo vivAdaM ca vrIDAM cotsRjya kRtsnazaH ॥ 74 ॥
hk transliteration by Sanscriptयथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७५ ॥
Free from envy, please act according to your own duties. In the past, along with my command, all the codes of knowledge were prepared.
english translation
yathAsvaM karma kuryAtAM bhavaMtau vItamatsarau ॥ purA mamAjJayA sArdhaM samastajJAnasaMhitAH ॥ 75 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:90.6%
ईश्वर उवाच ॥ वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७१ ॥
Lord Śiva said:— Dear Brahmā, dear Viṣṇu, you had been deluded by my Māyā. You were proud of your lordship and became mutually inimical.
english translation
Izvara uvAca ॥ vatsavatsa vidhe viSNo mAyayA mama mohitau ॥ yuvAM prabhutve 'haMkRtya buddhavairo parasparam ॥ 71 ॥
hk transliteration by Sanscriptविवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७२ ॥
You did not cease even when the wrangle turned into an actual fight. Therefore the creative activity of you both, the cause of the universe, was broken in the middle.
english translation
vivAdaM yuddhaparyaMtaM kRtvA noparatau kila ॥ tatazcchinnA prajAsRSTirjagatkAraNabhUtayoH ॥ 72 ॥
hk transliteration by Sanscriptअज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७३ ॥
Because of ignorance and self-esteem, even youthfulness is caused by confusion. I alone have to counteract your pride and delusion.
english translation
ajJAnamAnaprabhavAdvaimatyAdyuvayorapi ॥ tannivartayituM yuSmaddarpamohau mayaiva tu ॥ 73 ॥
hk transliteration by Sanscriptएवं निवारितावद्यलिंगाविर्भावलीलया ॥ तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७४ ॥
Thus she was prevented from appearing in the form of a faultless body. Therefore, again, leave behind the argument and the shame altogether.
english translation
evaM nivAritAvadyaliMgAvirbhAvalIlayA ॥ tasmAdbhUyo vivAdaM ca vrIDAM cotsRjya kRtsnazaH ॥ 74 ॥
hk transliteration by Sanscriptयथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७५ ॥
Free from envy, please act according to your own duties. In the past, along with my command, all the codes of knowledge were prepared.
english translation
yathAsvaM karma kuryAtAM bhavaMtau vItamatsarau ॥ purA mamAjJayA sArdhaM samastajJAnasaMhitAH ॥ 75 ॥
hk transliteration by Sanscript