Shiva Purana
Progress:88.9%
उपमन्युरुवाच ॥ अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ १ ॥
Upamanyu said:— Then there manifested the single-syllabled Brahman in the characteristic way o ॥ ?॥ a word with its sound ‘Om’. It expressed the Brahman.
english translation
upamanyuruvAca ॥ athAvirabhavattatra sanAdaM zabdalakSaNam ॥ omityekAkSaraM brahma brahmaNaH pratipAdakam ॥ 1 ॥
hk transliteration by Sanscriptतदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ २ ॥
That too was incomprehensible to Brahmā and Viṣṇu because their minds had been screened with Rajas and Tamas.
english translation
tadapyaviditaM tAvadbrahmaNA viSNunA tathA ॥ rajasA tamasA cittaM tayoryasmAttiraskRtam ॥ 2 ॥
hk transliteration by Sanscriptतदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ३ ॥
Then that syllable divided itself into four, the three Mātrās—A, U, Ma and half the Mātrā thereafter.
english translation
tadA vibhaktamabhavaccaturdhaikaM tadakSaram ॥ a u meti trimAtrAbhiH parastAccArdhamAtrayA ॥ 3 ॥
hk transliteration by Sanscriptतत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ४ ॥
The letter ‘a’ attached itself to the southern side of the blazing Liṅga, the letter “u” to the north and the letter “ma” to its middle.
english translation
tatrAkAraH zrito bhAge jvalalliMgasya dakSiNe ॥ ukArazcottare tadvanmakArastasya madhyataH ॥ 4 ॥
hk transliteration by Sanscriptअर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ५ ॥
A half-voiced sound is heard at the head of the penis. Even when it was divided into that supreme syllable oṁkāra.
english translation
ardhamAtrAtmako nAdaH zrUyate liMgamUrdhani ॥ vibhakte 'pi tadA tasminpraNave paramAkSare ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:88.9%
उपमन्युरुवाच ॥ अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ १ ॥
Upamanyu said:— Then there manifested the single-syllabled Brahman in the characteristic way o ॥ ?॥ a word with its sound ‘Om’. It expressed the Brahman.
english translation
upamanyuruvAca ॥ athAvirabhavattatra sanAdaM zabdalakSaNam ॥ omityekAkSaraM brahma brahmaNaH pratipAdakam ॥ 1 ॥
hk transliteration by Sanscriptतदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ २ ॥
That too was incomprehensible to Brahmā and Viṣṇu because their minds had been screened with Rajas and Tamas.
english translation
tadapyaviditaM tAvadbrahmaNA viSNunA tathA ॥ rajasA tamasA cittaM tayoryasmAttiraskRtam ॥ 2 ॥
hk transliteration by Sanscriptतदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ३ ॥
Then that syllable divided itself into four, the three Mātrās—A, U, Ma and half the Mātrā thereafter.
english translation
tadA vibhaktamabhavaccaturdhaikaM tadakSaram ॥ a u meti trimAtrAbhiH parastAccArdhamAtrayA ॥ 3 ॥
hk transliteration by Sanscriptतत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ४ ॥
The letter ‘a’ attached itself to the southern side of the blazing Liṅga, the letter “u” to the north and the letter “ma” to its middle.
english translation
tatrAkAraH zrito bhAge jvalalliMgasya dakSiNe ॥ ukArazcottare tadvanmakArastasya madhyataH ॥ 4 ॥
hk transliteration by Sanscriptअर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ५ ॥
A half-voiced sound is heard at the head of the penis. Even when it was divided into that supreme syllable oṁkāra.
english translation
ardhamAtrAtmako nAdaH zrUyate liMgamUrdhani ॥ vibhakte 'pi tadA tasminpraNave paramAkSare ॥ 5 ॥
hk transliteration by Sanscript