Shiva Purana
Progress:89.0%
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ६ ॥
The two gods did not come to anything to express themselves. Then the unmanifest oṁkāra by the Self of the Vedas became distorted.
english translation
vibhAvArthaM ca tau devau na kiMcidavajagmatuH ॥ vedAtmanA tadAvyaktaH praNavo vikRtiM gataH ॥ 6 ॥
hk transliteration by Sanscriptतत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७ ॥
There the letter “a” became the Ṛgveda, the letter “u” the Yajurveda, the letter “ma” the Sāmaveda and the Nāda the Atharvaveda.
english translation
tatrAkAro RgabhavadukAro yajuravyayaH ॥ makArassAma saMjAto nAdastvAtharvaNI zrutiH ॥ 7 ॥
hk transliteration by Sanscriptऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ८ ॥
He established the Ṛg Veda in summary for his own purpose. Brahman in the modes of passion, in idols and in actions.
english translation
RgayaM sthApayAmAsa samAsAttvarthamAtmanaH ॥ rajoguNeSu brahmANaM mUrtiSvAdyaM kriyAsvapi ॥ 8 ॥
hk transliteration by Sanscriptसृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ९ ॥
The creation of the worlds, the earth, and the inexhaustible Self among the elements. and immediate renunciation of the sound of art in the five Brahmans.
english translation
sRSTiM lokeSu pRthivIM tattveSvAtmAnamavyayam ॥ kalAdhvani nivRttiM ca sadyaM brahmasu paJcasu ॥ 9 ॥
hk transliteration by Sanscriptलिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ १० ॥
The lower part of the sex organ is called the seed for three reasons. The Buddha has sixty-fourfold opulence in the aṇimā and others.
english translation
liMgabhAgeSvadhobhAgaM bIjAkhyaM kAraNatraye ॥ catuHSaSTiguNaizvaryaM bauddhaM yadaNimAdiSu ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:89.0%
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ६ ॥
The two gods did not come to anything to express themselves. Then the unmanifest oṁkāra by the Self of the Vedas became distorted.
english translation
vibhAvArthaM ca tau devau na kiMcidavajagmatuH ॥ vedAtmanA tadAvyaktaH praNavo vikRtiM gataH ॥ 6 ॥
hk transliteration by Sanscriptतत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७ ॥
There the letter “a” became the Ṛgveda, the letter “u” the Yajurveda, the letter “ma” the Sāmaveda and the Nāda the Atharvaveda.
english translation
tatrAkAro RgabhavadukAro yajuravyayaH ॥ makArassAma saMjAto nAdastvAtharvaNI zrutiH ॥ 7 ॥
hk transliteration by Sanscriptऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ८ ॥
He established the Ṛg Veda in summary for his own purpose. Brahman in the modes of passion, in idols and in actions.
english translation
RgayaM sthApayAmAsa samAsAttvarthamAtmanaH ॥ rajoguNeSu brahmANaM mUrtiSvAdyaM kriyAsvapi ॥ 8 ॥
hk transliteration by Sanscriptसृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ९ ॥
The creation of the worlds, the earth, and the inexhaustible Self among the elements. and immediate renunciation of the sound of art in the five Brahmans.
english translation
sRSTiM lokeSu pRthivIM tattveSvAtmAnamavyayam ॥ kalAdhvani nivRttiM ca sadyaM brahmasu paJcasu ॥ 9 ॥
hk transliteration by Sanscriptलिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ १० ॥
The lower part of the sex organ is called the seed for three reasons. The Buddha has sixty-fourfold opulence in the aṇimā and others.
english translation
liMgabhAgeSvadhobhAgaM bIjAkhyaM kAraNatraye ॥ catuHSaSTiguNaizvaryaM bauddhaM yadaNimAdiSu ॥ 10 ॥
hk transliteration by Sanscript