Shiva Purana
Progress:89.1%
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ११ ॥
Thus the universe is pervaded by the ten meanings of the Ṛg Veda. Then he presented the tenfold Yajur Veda for his own sake.
english translation
taditthamarthairdazabhirvyAptaM vizvamRcA jagat ॥ athopasthApayAmAsa svArthaM dazavidhaM yajuH ॥ 11 ॥
hk transliteration by Sanscriptसत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ १२ ॥
The mode of goodness is manifest in the modes of nature, and Lord Viṣṇu is manifested in His various forms. position in the worlds, space and knowledge in the three elements.
english translation
sattvaM guNeSu viSNuM ca mUrtiSvAdyaM kriyAsvapi ॥ sthitiM lokeSvaMtarikSaM vidyAM tattveSu ca triSu ॥ 12 ॥
hk transliteration by Sanscriptकलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ १३ ॥
The left hand is situated on the path of art and is situated on the five Brahmans. The middle part of the penis and the vagina are the three causes.
english translation
kalAdhvasu pratiSThAM ca vAmaM brahmasu paJcasu ॥ madhyaM tu liMgabhAgeSu yoniM ca triSu hetuSu ॥ 13 ॥
hk transliteration by Sanscriptप्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ १४ ॥
The universe is made up of the Yajur Veda, just as it is ordinary and opulent. Then he presented the tenfold self for the sake of equality.
english translation
prAkRtaM ca yathaizvaryaM tasmAdvizvaM yajurmayam ॥ tatopasthApayAmAsa sAmArthaM dazadhAtmanaH ॥ 14 ॥
hk transliteration by Sanscriptतमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ १५ ॥
Lord Śiva is worshiped in the modes of darkness, in the forms of musical instruments and in ritualistic ceremonies. Samhriti is the best of all auspicious elements in the three worlds.
english translation
tamoguNeSvatho rudraM mUrtiSvAdyaM kriyAsu ca ॥ saMhRtiM triSu lokeSu tattveSu zivamuttamam ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:89.1%
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ११ ॥
Thus the universe is pervaded by the ten meanings of the Ṛg Veda. Then he presented the tenfold Yajur Veda for his own sake.
english translation
taditthamarthairdazabhirvyAptaM vizvamRcA jagat ॥ athopasthApayAmAsa svArthaM dazavidhaM yajuH ॥ 11 ॥
hk transliteration by Sanscriptसत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ १२ ॥
The mode of goodness is manifest in the modes of nature, and Lord Viṣṇu is manifested in His various forms. position in the worlds, space and knowledge in the three elements.
english translation
sattvaM guNeSu viSNuM ca mUrtiSvAdyaM kriyAsvapi ॥ sthitiM lokeSvaMtarikSaM vidyAM tattveSu ca triSu ॥ 12 ॥
hk transliteration by Sanscriptकलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ १३ ॥
The left hand is situated on the path of art and is situated on the five Brahmans. The middle part of the penis and the vagina are the three causes.
english translation
kalAdhvasu pratiSThAM ca vAmaM brahmasu paJcasu ॥ madhyaM tu liMgabhAgeSu yoniM ca triSu hetuSu ॥ 13 ॥
hk transliteration by Sanscriptप्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ततोपस्थापयामास सामार्थं दशधात्मनः ॥ १४ ॥
The universe is made up of the Yajur Veda, just as it is ordinary and opulent. Then he presented the tenfold self for the sake of equality.
english translation
prAkRtaM ca yathaizvaryaM tasmAdvizvaM yajurmayam ॥ tatopasthApayAmAsa sAmArthaM dazadhAtmanaH ॥ 14 ॥
hk transliteration by Sanscriptतमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ १५ ॥
Lord Śiva is worshiped in the modes of darkness, in the forms of musical instruments and in ritualistic ceremonies. Samhriti is the best of all auspicious elements in the three worlds.
english translation
tamoguNeSvatho rudraM mUrtiSvAdyaM kriyAsu ca ॥ saMhRtiM triSu lokeSu tattveSu zivamuttamam ॥ 15 ॥
hk transliteration by Sanscript