Shiva Purana
Progress:89.2%
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ १६ ॥
The five Brahmans are also terrible in the arts of knowledge. The seeds are placed above the dough in the parts of the penis for three reasons.
english translation
vidyAkalAsvaghoraM ca tathA brahmasu paJcasu ॥ liMgabhAgeSu pIThordhvaM bIjinaM kAraNatraye ॥ 16 ॥
hk transliteration by Sanscriptपौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ १७ ॥
The universe is thus equally powerful and opulent. Then Atharva carried the first meaning of the self without virtue.
english translation
pauruSaM ca tathaizvaryamitthaM sAmnA tataM jagat ॥ athAtharvAha nairguNyamarthaM prathamamAtmanaH ॥ 17 ॥
hk transliteration by Sanscriptततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ १८ ॥
Then Lord Maheśvara appeared directly in all His forms, even Lord Śiva. Even though he is inactive in his actions, Lord Shiva is the Supreme Soul.
english translation
tato mahezvaraM sAkSAnmUrtiSvapi sadAzivam ॥ kriyAsu niSkriyasyApi zivasya paramAtmanaH ॥ 18 ॥
hk transliteration by Sanscriptभूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ १९ ॥
By showing mercy to all living beings, living beings are liberated. Even in the worlds because speech with the mind has ceased.
english translation
bhUtAnugrahaNaM caiva mucyaMte yena jaMtavaH ॥ lokeSvapi yato vAco nivRttA manasA saha ॥ 19 ॥
hk transliteration by Sanscriptतदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ २० ॥
Beyond that planet, the moon-god is transcendental to the material world. The lord Soma and Homa reside there eternally.
english translation
tadUrdhvamunmanA lokAtsomalokamalaukikam ॥ somassahomayA yatra nityaM nivasatIzvaraH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:89.2%
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ १६ ॥
The five Brahmans are also terrible in the arts of knowledge. The seeds are placed above the dough in the parts of the penis for three reasons.
english translation
vidyAkalAsvaghoraM ca tathA brahmasu paJcasu ॥ liMgabhAgeSu pIThordhvaM bIjinaM kAraNatraye ॥ 16 ॥
hk transliteration by Sanscriptपौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ १७ ॥
The universe is thus equally powerful and opulent. Then Atharva carried the first meaning of the self without virtue.
english translation
pauruSaM ca tathaizvaryamitthaM sAmnA tataM jagat ॥ athAtharvAha nairguNyamarthaM prathamamAtmanaH ॥ 17 ॥
hk transliteration by Sanscriptततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ १८ ॥
Then Lord Maheśvara appeared directly in all His forms, even Lord Śiva. Even though he is inactive in his actions, Lord Shiva is the Supreme Soul.
english translation
tato mahezvaraM sAkSAnmUrtiSvapi sadAzivam ॥ kriyAsu niSkriyasyApi zivasya paramAtmanaH ॥ 18 ॥
hk transliteration by Sanscriptभूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ १९ ॥
By showing mercy to all living beings, living beings are liberated. Even in the worlds because speech with the mind has ceased.
english translation
bhUtAnugrahaNaM caiva mucyaMte yena jaMtavaH ॥ lokeSvapi yato vAco nivRttA manasA saha ॥ 19 ॥
hk transliteration by Sanscriptतदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ २० ॥
Beyond that planet, the moon-god is transcendental to the material world. The lord Soma and Homa reside there eternally.
english translation
tadUrdhvamunmanA lokAtsomalokamalaukikam ॥ somassahomayA yatra nityaM nivasatIzvaraH ॥ 20 ॥
hk transliteration by Sanscript