Shiva Purana
Progress:89.8%
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ४१ ॥
Therefore, because of my independence of purpose, the Supreme Lord is the chief. Everything that exists is due to the combination of the predominance of the modes of nature.
english translation
tasmAnmamArthasvAtaMtryAtpradhAnaH paramezvaraH ॥ yadasti vastu tatsarvaM guNapradhAnyayogataH ॥ 41 ॥
hk transliteration by Sanscriptसमस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ४२ ॥
The whole universe, even if it is disturbed, is called the oṁkāra. Therefore this one syllable Brahman denotes all meanings.
english translation
samastaM vyastamapi ca praNavArthaM pracakSate ॥ savArthavAcakaM tasmAdekaM brahmaitadakSaram ॥ 42 ॥
hk transliteration by Sanscriptतेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ४३ ॥
By this process Lord Śiva first creates the entire universe. This is the oṁkāra of Lord Śiva and the oṁkāra is called Śiva.
english translation
tenomiti jagatkRtsnaM kurute prathamaM zivaH ॥ zivo hi praNavo hyeSa praNavo hi zivaH smRtaH ॥ 43 ॥
hk transliteration by Sanscriptवाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ४४ ॥
There is no infinite difference between what is expressed and what is expressed. Devoid of worry Rudra spoke with his mind.
english translation
vAcyavAcakayorbhedo nAtyaMtaM vidyate yataH ॥ ciMtayA rahito rudro vAcoyanmanasA saha ॥ 44 ॥
hk transliteration by Sanscriptअप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ४५ ॥
Without attaining that they turn away He is to be spoken of in one syllable From the one syllable known as the syllable the Self is called Brahman.
english translation
aprApya tannivartaMte vAcyastvekAkSareNa saH ॥ ekAkSarAdakArAkhyAdAtmA brahmAbhidhIyate ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:89.8%
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ४१ ॥
Therefore, because of my independence of purpose, the Supreme Lord is the chief. Everything that exists is due to the combination of the predominance of the modes of nature.
english translation
tasmAnmamArthasvAtaMtryAtpradhAnaH paramezvaraH ॥ yadasti vastu tatsarvaM guNapradhAnyayogataH ॥ 41 ॥
hk transliteration by Sanscriptसमस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ४२ ॥
The whole universe, even if it is disturbed, is called the oṁkāra. Therefore this one syllable Brahman denotes all meanings.
english translation
samastaM vyastamapi ca praNavArthaM pracakSate ॥ savArthavAcakaM tasmAdekaM brahmaitadakSaram ॥ 42 ॥
hk transliteration by Sanscriptतेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ४३ ॥
By this process Lord Śiva first creates the entire universe. This is the oṁkāra of Lord Śiva and the oṁkāra is called Śiva.
english translation
tenomiti jagatkRtsnaM kurute prathamaM zivaH ॥ zivo hi praNavo hyeSa praNavo hi zivaH smRtaH ॥ 43 ॥
hk transliteration by Sanscriptवाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ४४ ॥
There is no infinite difference between what is expressed and what is expressed. Devoid of worry Rudra spoke with his mind.
english translation
vAcyavAcakayorbhedo nAtyaMtaM vidyate yataH ॥ ciMtayA rahito rudro vAcoyanmanasA saha ॥ 44 ॥
hk transliteration by Sanscriptअप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ४५ ॥
Without attaining that they turn away He is to be spoken of in one syllable From the one syllable known as the syllable the Self is called Brahman.
english translation
aprApya tannivartaMte vAcyastvekAkSareNa saH ॥ ekAkSarAdakArAkhyAdAtmA brahmAbhidhIyate ॥ 45 ॥
hk transliteration by Sanscript