Shiva Purana
Progress:88.6%
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ३१ ॥
A verbal dispute between Brahmā and Viṣṇu arose thus. Thereafter a terrible fight ensued causing horripilation.
english translation
evameva vivAdobhUdbrahmaviSNvoH parasparam ॥ abhavacca mahAyuddhaM bhairavaM romaharSaNam ॥ 31 ॥
hk transliteration by Sanscriptमुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ३२ ॥
The two enemies, bound by dust, struck him with their fists. To dispel the pride of the two gods and to awaken them.
english translation
muSTibhirnnighnatostIvraM rajasA baddhavairayoH ॥ tayordarpApahArAya prabodhAya ca devayoH ॥ 32 ॥
hk transliteration by Sanscriptमध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ३३ ॥
In the middle of the universe appeared a wonderful form of the Supreme Personality of Godhead. It is immeasurable and incomparable rich in a thousand garlands of flames.
english translation
madhye samAvirabhavalliMgamaizvaramadbhutam ॥ jvAlAmAlAsahasrADhyamaprameyamanaupamam ॥ 33 ॥
hk transliteration by Sanscriptक्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ३४ ॥
It is free from decay and growth, and is devoid of beginning, middle and end. Brahma and Vishnu were bewildered by the thousand flames of that fire.
english translation
kSayavRddhivinirmuktamAdimadhyAMtavarjitam ॥ tasya jvAlAsahasreNa brahmaviSNU vimohitau ॥ 34 ॥
hk transliteration by Sanscriptविसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ३५ ॥
Then leave the fight and think about what this is all about. When the two of them did not realize their true nature.
english translation
visRjya yuddhaM kiM tvetadityaciMtayatAM tadA ॥ na tayostasya yAthAtmyaM prabuddhamabhavadyadA ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:88.6%
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ३१ ॥
A verbal dispute between Brahmā and Viṣṇu arose thus. Thereafter a terrible fight ensued causing horripilation.
english translation
evameva vivAdobhUdbrahmaviSNvoH parasparam ॥ abhavacca mahAyuddhaM bhairavaM romaharSaNam ॥ 31 ॥
hk transliteration by Sanscriptमुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ३२ ॥
The two enemies, bound by dust, struck him with their fists. To dispel the pride of the two gods and to awaken them.
english translation
muSTibhirnnighnatostIvraM rajasA baddhavairayoH ॥ tayordarpApahArAya prabodhAya ca devayoH ॥ 32 ॥
hk transliteration by Sanscriptमध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ३३ ॥
In the middle of the universe appeared a wonderful form of the Supreme Personality of Godhead. It is immeasurable and incomparable rich in a thousand garlands of flames.
english translation
madhye samAvirabhavalliMgamaizvaramadbhutam ॥ jvAlAmAlAsahasrADhyamaprameyamanaupamam ॥ 33 ॥
hk transliteration by Sanscriptक्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ३४ ॥
It is free from decay and growth, and is devoid of beginning, middle and end. Brahma and Vishnu were bewildered by the thousand flames of that fire.
english translation
kSayavRddhivinirmuktamAdimadhyAMtavarjitam ॥ tasya jvAlAsahasreNa brahmaviSNU vimohitau ॥ 34 ॥
hk transliteration by Sanscriptविसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ३५ ॥
Then leave the fight and think about what this is all about. When the two of them did not realize their true nature.
english translation
visRjya yuddhaM kiM tvetadityaciMtayatAM tadA ॥ na tayostasya yAthAtmyaM prabuddhamabhavadyadA ॥ 35 ॥
hk transliteration by Sanscript