Shiva Purana
Progress:87.8%
उपमन्युरुवाच ॥ नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ १ ॥
Upamanyu said:— The achievement of benefit that has been mentioned here from the Nitya, Naimittika and Kāmya rites can entirely be secured immediately by installing the phallic and the bodily image of Śiva.
english translation
upamanyuruvAca ॥ nityanaimittikAtkAmyAdyA siddhiriha kIrtitA ॥ sA sarvA labhyeta sadyo liMgaberapratiSThayA ॥ 1 ॥
hk transliteration by Sanscriptसर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ २ ॥
The world is in the form of Liṅga. Everything is founded on Liṅga. Hence if the Liṅga is installed, everything is installed.
english translation
sarvo liMgamayo lokassarvaM liMge pratiSThitam ॥ tasmAtpratiSThite liMge bhavetsarvaM patiSThitam ॥ 2 ॥
hk transliteration by Sanscriptब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ३ ॥
It is only by resorting to the installation of the Liṅga that Brahmā, Viṣṇu, Rudra or other deities maintain their splendour.
english translation
brahmaNA viSNunA vApi rudreNAnyena kena vA ॥ liMgapratiSThAmutsRjya kriyate svapadasthitiH ॥ 3 ॥
hk transliteration by Sanscriptकिमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ४ ॥
What more reason can be advanced for the installation of Liṅga than that Liṅga of Viśveśvara has been installed by Śiva too?
english translation
kimanyadiha vaktavyaM pratiSThAM prati kAraNam ॥ partiSThitaM zivenApi liMgaM vaizvezvaraM yataH ॥ 4 ॥
hk transliteration by Sanscriptतस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ५ ॥
Hence by all means one shall install the phallic or the bodily image of Śiva for his welfare here and hereafter.
english translation
tasmAtsarvaprayatnena paratreha ca zarmaNe ॥ sthApayetparamezasya liMgaM beramathApi vA ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:87.8%
उपमन्युरुवाच ॥ नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ १ ॥
Upamanyu said:— The achievement of benefit that has been mentioned here from the Nitya, Naimittika and Kāmya rites can entirely be secured immediately by installing the phallic and the bodily image of Śiva.
english translation
upamanyuruvAca ॥ nityanaimittikAtkAmyAdyA siddhiriha kIrtitA ॥ sA sarvA labhyeta sadyo liMgaberapratiSThayA ॥ 1 ॥
hk transliteration by Sanscriptसर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ २ ॥
The world is in the form of Liṅga. Everything is founded on Liṅga. Hence if the Liṅga is installed, everything is installed.
english translation
sarvo liMgamayo lokassarvaM liMge pratiSThitam ॥ tasmAtpratiSThite liMge bhavetsarvaM patiSThitam ॥ 2 ॥
hk transliteration by Sanscriptब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ३ ॥
It is only by resorting to the installation of the Liṅga that Brahmā, Viṣṇu, Rudra or other deities maintain their splendour.
english translation
brahmaNA viSNunA vApi rudreNAnyena kena vA ॥ liMgapratiSThAmutsRjya kriyate svapadasthitiH ॥ 3 ॥
hk transliteration by Sanscriptकिमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ४ ॥
What more reason can be advanced for the installation of Liṅga than that Liṅga of Viśveśvara has been installed by Śiva too?
english translation
kimanyadiha vaktavyaM pratiSThAM prati kAraNam ॥ partiSThitaM zivenApi liMgaM vaizvezvaraM yataH ॥ 4 ॥
hk transliteration by Sanscriptतस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ५ ॥
Hence by all means one shall install the phallic or the bodily image of Śiva for his welfare here and hereafter.
english translation
tasmAtsarvaprayatnena paratreha ca zarmaNe ॥ sthApayetparamezasya liMgaM beramathApi vA ॥ 5 ॥
hk transliteration by Sanscript