Shiva Purana

Progress:87.9%

किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ४ ॥

What more reason can be advanced for the installation of Liṅga than that Liṅga of Viśveśvara has been installed by Śiva too?

english translation

kimanyadiha vaktavyaM pratiSThAM prati kAraNam ॥ partiSThitaM zivenApi liMgaM vaizvezvaraM yataH ॥ 4 ॥

hk transliteration by Sanscript