Shiva Purana
Progress:88.1%
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ११ ॥
Because it is not unknown, it automatically appears to be the cause of the action. Then the universe that was born merges there.
english translation
yato na tadanAjJAtaM kAryAya prabhavetsvataH ॥ tato jAtasya vizvasya tatraiva vilayo yataH ॥ 11 ॥
hk transliteration by Sanscriptअनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ १२ ॥
This is the only way to become a sexually active person. The Lingam is also the body of Lord Śiva and the two Lords from whom it is situated.
english translation
anena liMgatAM tasya bhavennAnyena kenacit ॥ liMgaM ca zivayordehastAbhyAM yasmAdadhiSThitam ॥ 12 ॥
hk transliteration by Sanscriptअतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ १३ ॥
Hence Śiva is worshipped therein for ever along with Śivā. The goddess is the pedestal of the Liṅga and Liṅga is lord Śiva himself.
english translation
atastatra zivaH sAmbo nityameva samarcayet ॥ liMgavedI mahAdevI liMgaM sAkSAnmahezvaraH ॥ 13 ॥
hk transliteration by Sanscriptतयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ १४ ॥
By the worship of Liṅga alone, Śiva and Śivā are worshipped. Their having the Liṅga for their body is not the ultimate reality.
english translation
tayoH saMpUjanAdeva sa ca sA ca samarcitau ॥ na tayorliMgadehatvaM vidyate paramArthataH ॥ 14 ॥
hk transliteration by Sanscriptयतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ १५ ॥
Because these two bodies are pure, they are worshiped by the Supreme Personality of Godhead. That is the supreme power of Lord Shiva, the Supreme Soul.
english translation
yatastvetau vizuddhau tau dehastadupacArataH ॥ tadeva paramA zaktiH zivasya paramAtmanaH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:88.1%
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ११ ॥
Because it is not unknown, it automatically appears to be the cause of the action. Then the universe that was born merges there.
english translation
yato na tadanAjJAtaM kAryAya prabhavetsvataH ॥ tato jAtasya vizvasya tatraiva vilayo yataH ॥ 11 ॥
hk transliteration by Sanscriptअनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ १२ ॥
This is the only way to become a sexually active person. The Lingam is also the body of Lord Śiva and the two Lords from whom it is situated.
english translation
anena liMgatAM tasya bhavennAnyena kenacit ॥ liMgaM ca zivayordehastAbhyAM yasmAdadhiSThitam ॥ 12 ॥
hk transliteration by Sanscriptअतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ १३ ॥
Hence Śiva is worshipped therein for ever along with Śivā. The goddess is the pedestal of the Liṅga and Liṅga is lord Śiva himself.
english translation
atastatra zivaH sAmbo nityameva samarcayet ॥ liMgavedI mahAdevI liMgaM sAkSAnmahezvaraH ॥ 13 ॥
hk transliteration by Sanscriptतयोः संपूजनादेव स च सा च समर्चितौ ॥ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ १४ ॥
By the worship of Liṅga alone, Śiva and Śivā are worshipped. Their having the Liṅga for their body is not the ultimate reality.
english translation
tayoH saMpUjanAdeva sa ca sA ca samarcitau ॥ na tayorliMgadehatvaM vidyate paramArthataH ॥ 14 ॥
hk transliteration by Sanscriptयतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ १५ ॥
Because these two bodies are pure, they are worshiped by the Supreme Personality of Godhead. That is the supreme power of Lord Shiva, the Supreme Soul.
english translation
yatastvetau vizuddhau tau dehastadupacArataH ॥ tadeva paramA zaktiH zivasya paramAtmanaH ॥ 15 ॥
hk transliteration by Sanscript